𝐒𝐫𝐢 𝐊𝐚𝐥𝐚𝐛𝐡𝐚𝐢𝐫𝐚𝐯𝐚 𝐀𝐬𝐡𝐭𝐚𝐤𝐚𝐦 - कालभैरवाष्टकम्
Автор: Nishanth Sringeri
Загружено: 2021-01-05
Просмотров: 12831
खड्गं कपालं डमरुं त्रिशूलं हस्तांबुजे सन्दधतं त्रिणेत्रम् ।
दिगम्बरं भस्मविभूषिताङ्ग नमाम्यहं भैरवमिन्दुचूडम् ॥
Sri Kalabhairava Ashtakam - कालभैरवाष्टकम्
देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिबृन्दवन्दितं दिगम्बरं
काशिकापुराधिनाथकालभैरवं भजे ॥ १ ॥
devarājasevyamānapāvanāṅghripaṅkajaṃ
vyālayajñasūtraminduśekharaṃ kṛpākaram ;
nāradādiyogibṛndavanditaṃ digambaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 1 .
भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमम्बुजाक्षमस्तशून्यमक्षरं
काशिकापुराधिनाथकालभैरवं भजे ॥ २ ॥
bhānukoṭibhāsvaraṃ bhavābdhitārakaṃ paraṃ
nīlakaṇṭhamīpsitārthadāyakaṃ trilocanam ;
kālakālamambujākṣamastaśūnyamakṣaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 2 .
शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे ॥ ३ ॥
śūlaṭaṅkapāśadaṇḍapāṇimādikāraṇaṃ
śyāmakāyamādidevamakṣaraṃ nirāmayam ;
bhīmavikramaṃ prabhuṃ vicitratāṇḍavapriyaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 3 .
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थिरं समस्तलोकविग्रहम् ।
निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे ॥ ४ ॥
bhuktimuktidāyakaṃ praśastacāruvigrahaṃ
bhaktavatsalaṃ sthiraṃ samastalokavigraham ;
nikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 4 .
धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णकेशपाशशोभिताङ्गनिर्मलं
काशिकापुराधिनाथकालभैरवं भजे ॥ ५ ॥
dharmasetupālakaṃ tvadharmamārganāśakaṃ
karmapāśamocakaṃ suśarmadāyakaṃ vibhum ;
svarṇavarṇakeśapāśaśobhitāṅganirmalaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 5 .
रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रभूषणं
काशिकापुराधिनाथकालभैरवं भजे ॥ ६ ॥
ratnapādukāprabhābhirāmapādayugmakaṃ
nityamadvitīyamiṣṭadaivataṃ nirañjanam ;
mṛtyudarpanāśanaṃ karāladaṃṣṭrabhūṣaṇaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 6 .
अट्टहासभिन्नपद्मजाण्डकोशसन्ततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे ॥ ७ ॥
aṭṭahāsabhinnapadmajāṇḍakośasantatiṃ
dṛṣṭipātanaṣṭapāpajālamugraśāsanam ;
aṣṭasiddhidāyakaṃ kapālamālikādharaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 7 .
भूतसङ्घनायकं विशालकीर्तिदायकं
काशिवासिलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे ॥ ८ ॥
bhūtasaṅghanāyakaṃ viśālakīrtidāyakaṃ
kāśivāsilokapuṇyapāpaśodhakaṃ vibhum ;
nītimārgakovidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 8 .
कालभैरवाष्टकं पठन्ति ये मनोहरं
ज्ञानमुक्तिसाधकं विचित्रपुण्यवर्धनम् ।
शोकमोहलोभदैन्यकोपतापनाशनं
ते प्रयान्ति कालभेरवाङ्घ्रिसन्निधिं ध्रुवम् ॥ ९ ॥
kālabhairavāṣṭakaṃ paṭhanti ye manoharaṃ
jñānamuktisādhakaṃ vicitrapuṇyavardhanam ;
śokamohalobhadainyakopatāpanāśanaṃ
te prayānti kālabheravāṅghrisannidhiṃ dhruvam . 9 .
॥ कालभैरवाष्टकं सम्पूर्णम् ॥
#Margasheera #Krishna #Paksha #Deepotsava #Kalabhairava #Jagadguru #Adi_Shankara #Kalabhairava_ashtami #Kala_Bhairavashtakam
𝐑𝐞𝐧𝐝𝐞𝐫𝐞𝐝 𝐛𝐲: 𝐕𝐢𝐝𝐡𝐮𝐬𝐡𝐢 𝐒𝐦𝐭. 𝐒𝐫𝐢𝐥𝐚𝐤𝐬𝐡𝐦𝐢 𝐒𝐡𝐚𝐫𝐚𝐭𝐡
𝐋𝐚𝐧𝐠𝐮𝐚𝐠𝐞: 𝐒𝐚𝐧𝐬𝐤𝐫𝐢𝐭
Like || Comment || Subscribe || Share
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: