Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

Автор: Stv Bhakti Beats

Загружено: 2025-07-24

Просмотров: 15253

Описание:

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये ‪@StvBhaktiBeats‬

#amavasya #lakshmi #goddess #srisuktam

॥ श्रीसूक्त (ऋग्वेद) ॥

ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८॥

गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीꣳ सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥

फलश्रुति
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥

अश्वदायी गोदायी धनदायी महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥

भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ।
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

(आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम्
श्रीरेव देवता ॥ ) variation)
(चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम् ।
चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे ॥ variation)
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥

श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु ।
श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥

श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं
सन्धत्तं सन्धीयते प्रजया पशुभिः । य एवं वेद ।

ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

श्री सूक्त ( ऋग्वेद) Sri Suktam (A Vedic Hymn Addressed to Goddess Lakshmi)

Bhakti Beats Composing and Producing Music in various genres like Hindu Spiritual, Devotional, Mantras, Chants, Bhajans, Classical, Fusion, Epic, Orchestral, Meditation, Nature ambience and Relaxing music.
Thanks for your support.

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

Джем – श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

Джем – श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

रोज सकाळी श्री कुलस्वामिनी अष्टोत्तर शतनामावली ऐकल्याने आपल्या सर्व मनोकामना पूर्ण होतील I HD

रोज सकाळी श्री कुलस्वामिनी अष्टोत्तर शतनामावली ऐकल्याने आपल्या सर्व मनोकामना पूर्ण होतील I HD

प्रणम्य शिरसा देवं | NONSTOP Sankat Nashan Ganesh Stotram With Lyrics

प्रणम्य शिरसा देवं | NONSTOP Sankat Nashan Ganesh Stotram With Lyrics

Powerful Mahalaxmi Mantra to attract money and prosperity | “Om Sreem Brzee Namaha” |#attractmoney

Powerful Mahalaxmi Mantra to attract money and prosperity | “Om Sreem Brzee Namaha” |#attractmoney

शनिदेव मंत्र जाप | नीलांजनं समाभासं रविपुत्रं यमाग्रजम | साढे साथी पर उपाय शनि मंत्र 108बार #shani

शनिदेव मंत्र जाप | नीलांजनं समाभासं रविपुत्रं यमाग्रजम | साढे साथी पर उपाय शनि मंत्र 108बार #shani

सोमवार भक्ति भजन : ॐ नमः शिवाय, शिव अमृतवाणी, महामृत्युंजय मंत्र, शिव चालीसा, ॐ जय शिव ओंकारा

सोमवार भक्ति भजन : ॐ नमः शिवाय, शिव अमृतवाणी, महामृत्युंजय मंत्र, शिव चालीसा, ॐ जय शिव ओंकारा

Mahalaxmi Ashtakam - 11 Times -- Without Ads || श्री महालक्ष्मी अष्टकम - ११ बार :- नित्यपाठ के लिये

Mahalaxmi Ashtakam - 11 Times -- Without Ads || श्री महालक्ष्मी अष्टकम - ११ बार :- नित्यपाठ के लिये

सकाळी ज्या घरात हे महालक्ष्मी स्तोत्र ऐकले जाते त्या घरात ऐवढा पैसा येईल कि सांभाळणे कठीण होईल..🙏❤️

सकाळी ज्या घरात हे महालक्ष्मी स्तोत्र ऐकले जाते त्या घरात ऐवढा पैसा येईल कि सांभाळणे कठीण होईल..🙏❤️

“Unlock Infinite Abundance 💰 Lord Kubera & Ashta Lakshmi Mantra | Wealth, Fortune & Success”

“Unlock Infinite Abundance 💰 Lord Kubera & Ashta Lakshmi Mantra | Wealth, Fortune & Success”

আজ না খেয়ে থাকলেও আজ একবার শুনুন শ্রী বিষ্ণু মন্ত্র, ভাগ্য বদলে যাবে আজ এত টাকা আসবে।

আজ না খেয়ে থাকলেও আজ একবার শুনুন শ্রী বিষ্ণু মন্ত্র, ভাগ্য বদলে যাবে আজ এত টাকা আসবে।

श्री सूक्त ( ऋग्वेद) Shri Suktam with Lyrics - (A Vedic Hymn Addressed to Goddess Lakshmi)

श्री सूक्त ( ऋग्वेद) Shri Suktam with Lyrics - (A Vedic Hymn Addressed to Goddess Lakshmi)

Шокирующая тайна женской силы: Привлекай всё легко каждый день!

Шокирующая тайна женской силы: Привлекай всё легко каждый день!

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

श्री सूक्त | Shri Sukth In Hindi | लक्ष्मी प्राप्ति का वैदिक उपाय | धन प्राप्ती के लीये जरूर सुनिये

ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद | Mahalaxmi Beej Mantra for Instant Prosperity

ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद | Mahalaxmi Beej Mantra for Instant Prosperity

कनकधारा स्तोत्रम् | Kanakdhara Stotram | Powerful Lakshmi Stotram for Wealth, Prosperity & Grace

कनकधारा स्तोत्रम् | Kanakdhara Stotram | Powerful Lakshmi Stotram for Wealth, Prosperity & Grace

श्री सूक्तम ||Shri Suktam || धन प्राप्ती , सुख शांती के लीये  जरूर सुनिये ||#viralvideo#youtubevideo

श्री सूक्तम ||Shri Suktam || धन प्राप्ती , सुख शांती के लीये जरूर सुनिये ||#viralvideo#youtubevideo

धन प्राप्ती के लीये श्री सूक्त जरूर सुनिये | Shri Sukth Hindi@StvBhaktiBeats

धन प्राप्ती के लीये श्री सूक्त जरूर सुनिये | Shri Sukth Hindi@StvBhaktiBeats

Kuber Ashta Laxmi Mantra ॥ ॐ ह्रीं श्रीं क्रीं श्रीं कुबेराय अष्ट-लक्ष्मी मम गृहे धनं पुरय पुरय नमः॥

Kuber Ashta Laxmi Mantra ॥ ॐ ह्रीं श्रीं क्रीं श्रीं कुबेराय अष्ट-लक्ष्मी मम गृहे धनं पुरय पुरय नमः॥

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: infodtube@gmail.com