💍 十一面觀音心咒 & Bamboo flute🪈(藏傳大悲咒 ,Suno v5)
Автор: 曇林
Загружено: 2025-11-19
Просмотров: 63
🪷
namo ratna trayāya,
nama ārya jñāna sāgara
vairocana vyūha rajāya tathāgatāyārhate samyaksambuddhāya,
namaḥ sarva tathāgatebhyaḥ arhatebhyaḥ samyaksambuddhebhyaḥ,
nama āryāvalokiteśvarāya bodhisattvāya,
mahā sattvāya
mahā kāruṇikāya,
tadyathā,
oṃ dhara dhara
dhīre dhīre dhru dhru
īṭṭe vati,cale cale
pracale pracale
kusume kusuma vare,
ilī mirī ciri
jālaapanaya svāhā
oṃ dhara dhara
dhīre dhīre dhru dhru
īṭṭe vati,cale cale
pracale pracale
kusume kusuma vare,
ilī mirī ciri
jālaapanaya svāhā
oṃ dhara dhara
dhīre dhīre dhru dhru
īṭṭe vati,cale cale
pracale pracale
kusume kusuma vare,
ilī mirī ciri
jālaapanaya svāhā
oṃ dhara dhara
dhīre dhīre dhru dhru
īṭṭe vati,cale cale
pracale pracale
kusume kusuma vare,
ilī mirī ciri
jālaapanaya svāhā
oṃ dhara dhara
dhīre dhīre dhru dhru
īṭṭe vati,cale cale
pracale pracale
kusume kusuma vare,
ilī mirī ciri
jālaapanaya svāhā
oṃ dhara dhara
dhīre dhīre dhru dhru
īṭṭe vati,cale cale
pracale pracale
kusume kusuma vare,
ilī mirī ciri
jālaapanaya svāhā
oṃ dhara dhara
dhīre dhīre dhru dhru
īṭṭe vati,cale cale
pracale pracale
kusume kusuma vare,
ilī mirī ciri
jālaapanaya svāhā
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: