गोवर्धन अष्टकम स्तोत्रम् | Govardhan Ashtakam Stotra | Govardhan Puja Special | Shri Krishna Bhajan
Автор: Adhyan Lo-fi Bhajan's
Загружено: 2025-10-26
Просмотров: 160
गोवर्धन अष्टकम स्तोत्रम् | Govardhan Ashtakam Stotra | Govardhan Puja Special | Shri Krishna Bhajan
कृष्णप्रसादेन समस्तशैल
साम्राज्यमाप्नोति च वैरिणोऽपि ।
शक्रस्य यः प्राप बलिं स साक्षा-
द्गोवर्धनो मे दिशतामभीष्टम् ॥ १॥
स्वप्रेष्ठहस्ताम्बुजसौकुमार्य
सुखानुभूतेरतिभूमि वृत्तेः ।
महेन्द्रवज्राहतिमप्यजानन्
गोवर्धनो मे दिषतामभीष्टम् ॥ २॥
यत्रैव कृष्णो वृषभानुपुत्र्या
दानं गृहीतुं कलहं वितेने ।
श्रुतेः स्पृहा यत्र महत्यतः श्री
गोवर्धनो मे दिषतामभिष्टम् ॥ ३॥
स्नात्वा सरः स्वशु समीर हस्ती
यत्रैव नीपादिपराग धूलिः ।
आलोलयन् खेलति चारु स श्री
गोवर्धनो मे दिषतामभीष्टम् ॥ ४॥
कस्तूरिकाभिः शयितं किमत्रे-
त्यूहं प्रभोः स्वस्य मुहुर्वितन्वन् ।
नैसर्गिकस्वीयशिलासुगन्धै-
र्गोवर्धनो मे दिषतामभीष्टम् ॥ ५॥
वंशप्रतिध्वन्यनुसारवर्त्म
दिदृक्षवो यत्र हरिं हरिण्याः ।
यान्त्यो लभन्ते न हि विस्मिताः स
गोवर्धनो मे दिषतामभीष्टम् ॥ ६॥
यत्रैव गङ्गामनु नावि राधां
आरोह्य मध्ये तु निमग्ननौकः ।
कृष्णो हि राधानुगलो बभौ स
गोवर्धनो मे दिषतामभीष्टम् ॥ ७॥
विना भवेत्किं हरिदासवर्य
पदाश्रयं भक्तिरतः श्रयामि ।
यमेव सप्रेम निजेशयोः श्री
गोवर्धनो मे दिषतामभीष्टम् ॥ ८॥
एतत्पठेद्यो हरिदासवर्य
महानुभावाष्टकमार्द्रचेताः ।
श्रीराधिकामाधवयोः पदाब्ज
दास्यं स विन्देदचिरेण साक्षात् ॥ ९॥
इति महामहोपाध्याय श्रीविश्वनाथचक्रवर्ति विरचितं श्रीगोवर्धनाष्टकं सम्पूर्णं ।।
✨ लाभ:
✅ नकारात्मक शक्तियों का नाश
✅ जीवन में सफलता और शांति
✅ स्वास्थ्य लाभ और मानसिक शांति
✅ परिवार व घर में सुख-समृद्धि
✅ आध्यात्मिक उन्नति और ईश्वरीय कृपा
🔔 कृपया वीडियो को Like 👍, Share ↗️ और Subscribe 🔔 करना न भूलें।
आपके समर्थन से ही ऐसे भक्ति वीडियो अधिक से अधिक लोगों तक पहुँच सकते हैं।
🙏 जय हनुमान, जय श्री राम 🙏
🙏 Jai Shri Ram | Jai Bajrangbali | Jai Panchmukhi Hanuman Ji 🙏
This video presents the Panchmukhi Hanuman Kavach – a highly powerful and divine protective armor (Stotra) dedicated to Lord Hanuman in his five-faced (Panchmukhi) form. Chanting, listening, or meditating upon this sacred Kavach removes all kinds of fears, obstacles, negative energies, evil spirits, black magic, enemies, and misfortunes.
#HanumanKavach #PanchmukhiHanuman #HanumanBhajan #HanumanChalisa #HanumanMantra #HanumanBhakti #HanumanJayanti #SankatMochan #HanumanArti #DevotionalSongs #HanumanBhaktiSong #HanumanStotra #BhaktiSangeet #HanumanBhajanHindi #BhaktiGeet #BhaktiChannel #SpiritualMantra #PowerfulMantra #HanumanProtection
This Panchmukhi Hanuman Kavach video is your divine shield against all negativity. Listen daily and experience miracles in your life.
#PanchmukhiHanumanKavach
#पंचमुखीहनुमानकवच
#PowerfulMantraForProtection
#powerfulmantraforallproblems
ॐ श्री गणेशाय नमः
ॐ श्री हनुमते नमः।
ॐ पञ्चमुखि हनुमते नमः॥
पञ्चवक्त्रं महाभीमं त्रिनेत्रं च महाबलम्।
सिंहिकागर्भसंभूतं हनुमन्तं नमाम्यहम्॥
ॐ हं हनुमते रक्ष रक्ष सर्वतो माम्।
ॐ हं हनुमते रक्ष रक्ष सर्वतो माम्।
पूर्वे हनुमान् कपिमुखधारी रक्षतु माम्।
दक्षिणे नारसिंहवपुर्मां सदा पातु।
पश्चिमे गरुडरूपवान् रक्षतु।
उत्तरदिशि वराहरूपः सदा रक्षतु माम्।
ऊर्ध्वे हयग्रीवविग्रहः पातु मे शिरः।
अधस्तात् ब्रह्मास्त्ररूपः पातु पादयुग्मं सदा मम॥
अष्टदिशि रक्षतु पञ्चवक्त्रः -
स्वप्ने जाग्रति गच्छतः पश्यतः शयानं,
पश्यन्तं हसन्तं चलन्तं सर्वदा रक्षतु हनुमान् महाबलः॥
ॐ अञ्जनीसुताय महाबलाय रामदूताय नमः।
ॐ किलकिलाय वीराय विक्रान्ताय नमो नमः।
ॐ भूतप्रेतपिशाचादिनाशाय स्वाहा।
ॐ असिधाराकृशानुवत् कवचं मे हनुमान् स्थापयतु॥
रामभक्ताय रामदूताय हनुमते नमः।
सर्वशत्रुनिवारणाय कवचं पठेत्।
रक्षां कुरु महाबाहो त्राहि त्राहि नमोऽस्तुते॥
ॐ हं हनुमते नमः। ॐ हं हनुमते नमः।
ॐ ऊँ अञ्जनीगर्भसंभूतमारुतात्मजमुत्तमम्।
श्रीरामप्रियं भक्तं वन्दे लङ्काभयङ्करम्॥१॥
पञ्चमुखं धरं देवं हनुमन्तं नमाम्यहम्।
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्॥२॥
दक्षिणे नारसिंहं च भयनाशं सदा स्मरेत्।
पश्चिमे गरुडं वक्त्रं वक्रतुण्डं महाबलम्॥३॥
उत्तरं तु वराहं च कामरूपं महाबलम्।
ऊर्ध्वं हयग्रीवमुखं शङ्खचक्रगदाधरम्॥४॥
एवं पञ्चमुखं रूपं हनूमन्तं महाबलम्।
यो स्मरेत् प्रातरुत्थाय सर्वशत्रुभयं हरेत्॥५॥
नासयेत् दु:स्वप्नमशुभं दुष्टग्रहसमुद्भवम्।
अभिचाराणि सर्वाणि मन्त्रतन्त्राणि भूतले॥६॥
सापराद्धं न मुञ्चेत्तु पञ्चवक्त्रं हनूमतम्।
यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम्॥७॥
॥ श्रीराम जय राम जय जय राम ॥
॥ श्रीराम जय राम जय जय राम ॥
ॐ हं हनुमते रुद्रावताराय नमः॥
ॐ पञ्चमुखि हनुमते नमः॥
ॐ रक्ष रक्ष हनुमते नमः॥
ॐ हं हनुमते रुद्रावताराय नमः॥
ॐ पञ्चमुखि हनुमते नमः॥
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: