Manasa Sathatham - मनसा सततं स्मरणीयम् (Sanskrith Geeth)
Автор: ram sasanka Parupudi
Загружено: 2017-09-17
Просмотров: 2146
Bharath Vikas Parishad Rashtriya Chetna Ke Swar
Music : Smt P Snehalatha Murali
मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥ लोकहितं॥
न भोगभवने रमणीयम्
न च सुखशयने शयनीयनम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
न जातु दु:खं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
दु:खसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्रा मया संचरणीयम्
लोकहितं मम करणीयम् ॥ मनसा॥
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: