Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

॥ स्वधोपाख्यानम् ॥ - ஸ்வதோபாக்யானம் - svadhOpAKyAnam

Автор: Dhyayeth Param Ambikam

Загружено: 2024-09-19

Просмотров: 1653

Описание:

Extracted from the Devi Bhagavatham (Canto 9, Chapter 44), this divine hymn confers blessings of ancestors and devatas alike when listened to, especially during the Mahalaya Paksha.

श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् ।
पितॄणां च तृप्तिकरं श्राद्धान्तफलवर्धनम् ॥ १॥

सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः ।
चतुरश्च मूर्तिमतस्त्रींश्च तेजःस्वरूपिणः ॥ २॥

दृष्ट्वा सप्तपितृगणान् सुखरूपान्मनोहरान् ।
आहारं ससृजे तेषां श्राद्धं तर्पणपूर्वकम् ॥ ३॥

स्नानं तर्पणपर्यन्तं श्राद्धं तु देवपूजनम् ।
आह्निकं च त्रिसन्ध्यान्तं विप्राणां च श्रुतौ श्रुतम् ॥ ४॥

नित्यं न कुर्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् ।
बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ॥ ५॥

देवीसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् ।
भस्मान्तं सूतकं तस्य न कर्मार्हश्च नारद ॥ ६॥

ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे ।
न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ॥ ७॥

सर्वे च जग्मुः क्षुधिताः खिन्नास्तु ब्रह्मणः सभाम् ।
सर्वं निवेदनं चक्रुस्तमेव जगतां विधिम् ॥ ८॥

ब्रह्मा च मानसीं कन्यां ससृजे च मनोहराम् ।
रूपयौवनसम्पन्नां शतचन्द्रनिभाननाम् ॥ ९॥

विद्यावतीं गुणवतीमतिरूपवतीं सतीम् ।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ १०॥

विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् ।
स्वधाभिधां च सुदतीं लक्ष्मीलक्षणसंयुताम् ॥ ११॥

शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् ।
पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥ १२॥

पितृभ्यश्च ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् ।
ब्राह्मणानां चोपदेशं चकार गोपनीयकम् ॥ १३॥

स्वधान्तं मन्त्रमुच्चार्य पितृभ्यो देयमित्यपि ।
क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥ १४॥

स्वाहा शस्ता देवदाने पितृदाने स्वधा स्मृता ।
सर्वत्र दक्षिणा शस्ता हतं यज्ञमदक्षिणम् ॥ १५॥

पितरो देवता विप्रा मुनयो मनवस्तथा ।
पूजां चक्रुः स्वधां शान्तां तुष्टुवुः परमादरात् ॥ १६॥

देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः ।
विप्रादयश्च पितरः स्वधादेवीवरेण च ॥ १७॥

इत्येवं कथितं सर्वं स्वधोपाख्यानमेव च ।
सर्वेषां च तुष्टिकरं किं भूयः श्रोतुमिच्छसि ॥ १८॥

नारद उवाच ।
स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने ।
श्रोतुमिच्छामि यत्नेन वद वेदविदांवर ॥ १९॥

श्रीनारायण उवाच ।
ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमङ्गलम् ।
सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये ॥ २०॥

शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे ।
स्वधां सम्पूज्य यत्नेन ततः श्राद्धं समाचरेत् ॥ २१॥

स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यादहम्मतिः ।
न भवेत्फलभाक्सत्यं श्राद्धस्य तर्पणस्य च ॥ २२॥

ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् ।
पूज्यां वै पितृदेवानां श्राद्धानां फलदां भजे ॥ २३॥

इति ध्यात्वा शिलायां वा ह्यथवा मङ्गले घटे ।
दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ॥ २४॥

ॐ ह्रीं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामुने ।
समुच्चार्य तु सम्पूज्य स्तुत्वा तां प्रणमेद् द्विजः ॥ २५॥

स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद ।
सर्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत्कृतं पुरा ॥ २६॥

श्रीनारायण उवाच ।
स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः ।
मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥ २७॥

स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।
श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च ॥ २८॥

श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः ।
स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः ॥ २९॥

स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः ।
प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम् ॥ ३०॥

पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी ।
श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥ ३१॥

नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते ।
आविर्भावतिरोभावौ सृष्टौ च प्रलये तव ॥ ३२॥

ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा ।
निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः ॥ ३३॥

कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः ।
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि ॥ ३४॥

तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह ।
तदा पितृभ्यः प्रददौ तामेव कमलाननाम् ॥ ३५॥

तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ।
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः ।
स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात् ॥ ३६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिशोऽध्यायः ॥ ९.४४॥

॥ स्वधोपाख्यानम् ॥ - ஸ்வதோபாக்யானம் - svadhOpAKyAnam

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

[Chanting] देवीमाहात्म्यम् - Devi Mahatmyam - தேவீ மாஹாத்ம்யம்

[Chanting] देवीमाहात्म्यम् - Devi Mahatmyam - தேவீ மாஹாத்ம்யம்

BHAGAVATH GITA PARAYANAM AT ADYAR

BHAGAVATH GITA PARAYANAM AT ADYAR

உன் திருநீறும் நோய் தீர்க்கும் மருந்து சிவ பெருமான் பக்தி பாடல்கள் | Sivan Sakthi Vaintha Padalgal

உன் திருநீறும் நோய் தீர்க்கும் மருந்து சிவ பெருமான் பக்தி பாடல்கள் | Sivan Sakthi Vaintha Padalgal

"КРОВАВЫЙ СОЧЕЛЬНИК РЕШИТ СУДЬБУ.." СИДИК АФГАН ПРЕДСКАЗАЛ СТРАШНЫЙ 2026

СРОЧНО! КУЧЕР:

СРОЧНО! КУЧЕР: "Это просто позор". Что случилось на пресс-конференции Трампа и Зеленского

К чему готовиться? Останемся без денег? Что делать, когда заблокируют всё? || Дмитрий Потапенко*

К чему готовиться? Останемся без денег? Что делать, когда заблокируют всё? || Дмитрий Потапенко*

Вам за 60  Это упражнение на стуле лучше ходьбы — одобрено хирургом   Советы по здоровью 1

Вам за 60 Это упражнение на стуле лучше ходьбы — одобрено хирургом Советы по здоровью 1

INDRAYA VISHESHA DHINAM

INDRAYA VISHESHA DHINAM

РАЙКИН — Шут, который знал ВСЁ о Кремле: Тайна артиста, пережившего СТАЛИНА, ХРУЩЁВА и БРЕЖНЕВА!

РАЙКИН — Шут, который знал ВСЁ о Кремле: Тайна артиста, пережившего СТАЛИНА, ХРУЩЁВА и БРЕЖНЕВА!

சிவனடியாரின் தன்மை

சிவனடியாரின் தன்மை

🔥ЧТО ВАС ЖДЕТ💯 с 29 Декабря по 4 Января😱❄️❓ НОВОГОДНЯЯ НЕДЕЛЯ🎄🍾🎉❗ Послание на кофейной гуще☕🧿

🔥ЧТО ВАС ЖДЕТ💯 с 29 Декабря по 4 Января😱❄️❓ НОВОГОДНЯЯ НЕДЕЛЯ🎄🍾🎉❗ Послание на кофейной гуще☕🧿

29 декабря Агеев День. Что нельзя делать сегодня по народным приметам запреты дня

29 декабря Агеев День. Что нельзя делать сегодня по народным приметам запреты дня

СРОЧНО! Шаманка Предупредила к Чему Готовиться в 2026 | Кажетта Ахметжанова

СРОЧНО! Шаманка Предупредила к Чему Готовиться в 2026 | Кажетта Ахметжанова

Если у тебя спросили «Как твои дела?» — НЕ ГОВОРИ! Ты теряешь свою силу | Еврейская мудрость

Если у тебя спросили «Как твои дела?» — НЕ ГОВОРИ! Ты теряешь свою силу | Еврейская мудрость

💥Яков Кедми - Такой ПОВОРОТ НИКТО НЕ предвидел

💥Яков Кедми - Такой ПОВОРОТ НИКТО НЕ предвидел

2026: ПОСЛЕДНЕЕ Предсказание Старца. Кто Придет Вместо Путина?

2026: ПОСЛЕДНЕЕ Предсказание Старца. Кто Придет Вместо Путина?

УЖАСНАЯ НАХОДКА В ШАХТАХ ДОНБАССА! Пророчество старца, которое нашли ТОЛЬКО СЕЙЧАС пугает

УЖАСНАЯ НАХОДКА В ШАХТАХ ДОНБАССА! Пророчество старца, которое нашли ТОЛЬКО СЕЙЧАС пугает

АФГАН СИДИК ПРЕДРЕК ТРАГИЧЕСКИЙ 2026 НОВЫЙ ГОД

АФГАН СИДИК ПРЕДРЕК ТРАГИЧЕСКИЙ 2026 НОВЫЙ ГОД

⚡️ Военные обратились к Кремлю || Путин срочно созвал заседание

⚡️ Военные обратились к Кремлю || Путин срочно созвал заседание

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]