🌺Shree Mahalakshmi Ashtakam l शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते l Mahalaxmi Song
Автор: Shri Bhakti
Загружено: 2025-10-19
Просмотров: 5970
Chetan Garud Production Presents -
🌺Shree Mahalakshmi Ashtakam l शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते l Mahalaxmi Song #mahalakshmi #2025 #diwali #महालक्ष्मी #Mahalakshmi #shree
🎶Title - Shri Mahalaxmi Ashtakam श्री महालक्ष्मी अष्टकम
🎤 Singer: Anushree Dhoble
🎼 Composer: Rahul V. Rathod
🕉️ Lyrics: Traditional Sanskrit
🎙️ Recorded At - Amplogic Studio
🎬 Edit & VFX: Chetan Garud Productions Studios LLP
📀 Label: Chetan Garud Productions Studios LLP
Lyrics :
श्री गणेशाय नमः
नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥
नमस्ते गरूडारूढे कोलासूर भयंकरी ।
सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥
सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥
आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।
योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥
स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरी ।
महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥
पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।
परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥
श्वेतांबरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
॥इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥
#mahalaxmiashtak #mahalakshmimantra #mahalakshmiashtakam
#MahalaxmiAshtakam #MahalaxmiMantra #LakshmiMantra #ShriMahalakshmiAshtakam #LaxmiAshtak #LakshmiPuja #BhaktiSongs #Ashtakam #PowerfulMantra #MantraForWealth #GoddessLakshmi #LakshmiStotra #DevotionalSongs #Aarti #KojagiriPurnima #SpiritualVibes #BhaktiMantra #LakshmiStotram #deviaarti #shankh
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: