Mundakopanishad w Shankara Bhaashyam 052 2026-01-22 (Class), Mantra 2.1.7
Автор: Arsha Seva Kendram
Загружено: 2026-01-22
Просмотров: 16
Mundakopanishad with Shankara Bhaashyam, Mantra 2.1.6-7
Continuation of karmāṅgabhūta born from Purūṣa: devā and humans are interdependent (Gita 3.11), tapaḥ svantantram & karmāṅgam, śraddhā is belief in teacher and the śāstra pre-requisite for parā vidyā, satyam is telling things as they are and unhurtful.
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ 2.1.7 ॥
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi |
prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṃ brahmacaryaṃ vidhiśca || 2.1.7 ||
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: