Madhurashtakam Stotram /मधुराष्टकम् /अधरं मधुरं वदनं मधुरं / With Lyrics Krishan Stotram
Автор: वैदिक कर्मकांड सीखें
Загружено: 2025-08-16
Просмотров: 432
Madhurashtakam Stotram /मधुराष्टकम् /अधरं मधुरं वदनं मधुरं / With Lyrics Krishan Stotram
#Madhurashtakam #Stotram #मधुराष्टकम् #अधरं #मधुरं #वदनं #मधुरं #With #Lyrics #Krishan #Stotram
मधुराष्टकं में श्रीकृष्ण के बालरूप को मधुरता से माधुरतम रूप का वर्णन किया गया है। श्रीकृष्ण के प्रत्येक अंग, गतिविधि एवं क्रिया-कलाप मधुर है, और उनके संयोग से अन्य सजीव और निर्जीव वस्तुएं भी मधुरता को प्राप्त कर लेती हैं। प्रभु के परमप्रिय भक्त महाप्रभु श्रीवल्लभाचार्य जी को मधुराष्टकं रचना के लिए शत -शत कोटि नमन!
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥६॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥८॥
krishna bhajan, madhurashtakam with lyrics, madhurashtakam, krishna, bhajan, krishna song, krishna songs, lord krishna, krishna bhajans, lord krishna bhajans, bhajan krishna, mantra, bhajans of krishna, shri krishna bhajans, shri krishna, bhajans, shree krishna bhajans, song krishna bhajan, bhajan krishna ke, krishna bhajan songs, bhajan songs, radha krishna, bhajan krishna radha, krishna bhajan video, मधुराष्टकम्, श्री कृष्ण भजन, adharam madhuram song, adharam madhuram
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: