Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

Om Tryambakam and Arati, Ashram de Yoga Sivananda

Автор: Marc Leonard

Загружено: 2023-09-05

Просмотров: 1756

Описание:

We are concluding our Satsang (group meditation, followed by Kirtan chanting and spiritual reading or lecture) with final prayers and Arati, a light ceremony.

FINAL PRAYERS

1. Mahā Mṛtyuñjaya Mantra (Om Tryambakaṃ)

Om tryambakaṃ yajāmahe
Sugandhiṃ puṣṭi vardhanam
Urvārukamiva bandhanān
Mṛtyor mukṣīya mā’mṛtāt
Om sarveṣāṃ svastir bhavatu
Sarveṣāṃ śāntir bhavatu
Sarveṣāṃ pūrṇaṃ bhavatu
Sarveṣāṃ maṅgalaṃ bhavatu
Sarve bhavantu sukhinaḥ
Sarve santu nirāmayāḥ
Sarve bhadrāṇi paśyantu
Mākaś cid duḥkhabhāg bhavet
Asato mā sad gamaya
Tamaso mā jyotir gamaya
Mṛtyor mā amṛtaṃ gamaya
Om pūrṇamadaḥ pūrṇamidaṃ
Pūrṇāt pūrṇamudacyate
Pūrṇasya pūrṇamādāya
Pūrṇamevāvaśiṣyate
Om śāntiś śāntiś śāntiḥ

2. Universal Prayer by Sivananda

O Adorable Lord of Mercy and Love
Salutations and prostrations unto Thee
Thou art Omnipresent, Omnipotent and Omniscient
Thou art Sat-cit-ānanda
Thou art Existence, Knowledge and Bliss Absolute
Thou art the Indweller of all beings.
Grant us an understanding heart, equal vision, Balanced mind, faith, devotion and wisdom.
Grant us inner spiritual strength To resist temptation and control the mind. Free us from egoism, lust, anger, greed, hatred and jealousy.
Fill our hearts with Divine Virtues.
Let us behold Thee in all these names and forms.
Let us serve Thee in all these names and forms.
Let us ever remember Thee. Let us ever sing Thy glories.
Let Thy name be ever on our lips.
Let us abide in Thee forever and ever.

Om bolo sat guru Śivānanda mahārāja kī Jai!
Om bolo śrī guru Viṣṇudevānanda mahārāja kī Jai!

3. Arati and Dedication Song

Jaya jaya āratī Vighnavināyaka
Vighnavināyaka śrī Gaṇeśa
Jaya jaya āratī Subrahmaṇya
Subrahmaṇya kārtikeya
Jaya jaya āratī Veṇugopāla
Veṇugopāla Veṇulola
Pāpavidūra navanīta cora
Jaya jaya āratī Venkaṭarāmaṇa
Venkaṭarāmaṇa saṅkaṭaharaṇa
Sītā Rāma Rādhe śyāma
Jaya jaya āratī Gaurī manohara
Gaurī manohara bhavānī śaṅkara
Sāmba Sadāśiva Umā Maheśvara
Jaya jaya āratī Rāja Rājeśvarī
Rāja Rājeśvarī Tripura Sundarī
Mahā Lakṣmī Mahā Sarasvatī
Mahā Kālī Mahā Śakti
Jaya jaya āratī Āñjaneya
Āñjaneya Hanūmānta
Jaya jaya āratī Dattātreya Dattātreya Trimūrti avatāra
Jaya jaya āratī Ādityāya Ādityāya Bhāskarāya
Jaya jaya āratī Senīśvaraya Senīśvaraya Bhāskarāya
Jaya jaya āratī Śaṅkarācārya Śaṅkarācārya advaita gurave
Jaya jaya āratī Sadguru nātha Sadguru nātha Śivānanda
Jaya jaya āratī Viṣṇudevānanda Viṣṇudevānanda Viṣṇudevānanda
Jaya jaya āratī Agastya munaye Agastya munaye śrīrāmapriyāya
Jaya jaya āratī Ayyappā svāmiye Ayyappā svāmiye dharmaśāstave
Jaya jaya āratī Jesus gurave Moses gurave Buddha gurave Jaya jaya āratī Moḥammed gurave Guru nānak gurave Samasta gurubhyo namaḥ
Jaya jaya āratī Veṇugopāla
Om na tatra sūryo bhāti Na candratārakam Nemā vidyuto bhānti kuto’yamagniḥ Tameva bhāntam anubhāti sarvam Tasya bhāsā sarvamidam vibhāti Om gaṅge ca yamune caiva Godāvari Sarasvatī Narmade sindhu kāveri Namastubhyaṃ namo namaḥ

Tvameva mātā ca pitā tvameva
Tvameva bandhuś ca sakhā tvameva
Tvameva vidyā draviṇaṃ tvameva
Tvameva sarvaṃ mama devadeva
Kāyena vācā manasendriyairvā
Buddhyātmanā vā prakṛtessvabhāvāt
Karomi yadyat sakalaṃ parasmai
Nārāyaṇāyeti samarpayāmi
Sarva dharmān parityajya
Māmekaṃ śaraṇaṃ vraja
Ahaṃ tvā sarva pāpebhyaḥ
Mokṣayiṣyāmi mā śucaḥ

Om Tat Sat!

Thank you for listening to my podcast playlist!

Shankara, aka Marc (Yoga Acharya)

#yoga #kirtan #devotional #satsang #sivananda #spirituality #sanskrit

Om Tryambakam and Arati, Ashram de Yoga Sivananda

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

Jaya Ganesha, Daily Chant, Swami Kailasananda

Jaya Ganesha, Daily Chant, Swami Kailasananda

Старый фильм о йоге

Старый фильм о йоге "Таинственная йога"

Женщина умерла на 14 минут и прожила 5 лет на небесах с Иисусом   |  ОСО

Женщина умерла на 14 минут и прожила 5 лет на небесах с Иисусом | ОСО

Священная Мантра ОМ для Медитации с Волшебной Частотой 432 Гц Ключ к Очищению Радости и Просветлению

Священная Мантра ОМ для Медитации с Волшебной Частотой 432 Гц Ключ к Очищению Радости и Просветлению

Sivananda Vietnam Kirtan - Kali Ma

Sivananda Vietnam Kirtan - Kali Ma

Топовая ПРАНАЯМА, Которую Держат В Секрете

Топовая ПРАНАЯМА, Которую Держат В Секрете

Мощная Ом Мантра Медитация и Исцеляющие Тибетские Чаши || Дзен Звукотерапия Поющими Чашами

Мощная Ом Мантра Медитация и Исцеляющие Тибетские Чаши || Дзен Звукотерапия Поющими Чашами

Вот как нужно поступать с теми, кто вас не ценит! 8 методов,которые работают всегда | Мудрость Еврея

Вот как нужно поступать с теми, кто вас не ценит! 8 методов,которые работают всегда | Мудрость Еврея

Aarati - Sivananda Yoga  harmonium

Aarati - Sivananda Yoga harmonium

Sivananda Daily Chants, Jaya Ganesha with Swami BHAGAVATANANDA

Sivananda Daily Chants, Jaya Ganesha with Swami BHAGAVATANANDA

Мантра от всех болезней! Мантра Аюрведы 108 раз. Дханвантари Мантра. См. описание.

Мантра от всех болезней! Мантра Аюрведы 108 раз. Дханвантари Мантра. См. описание.

Swami Shivananda Maha samadhi

Swami Shivananda Maha samadhi

Deva Premal - Maha Mrityunjaya Mantra | Om Triambakam (108 cycles)

Deva Premal - Maha Mrityunjaya Mantra | Om Triambakam (108 cycles)

He Amba Bol

He Amba Bol

Kapalabhati Tutorial: How to Practice the Shining Skull Breath (Sivananda Yoga)

Kapalabhati Tutorial: How to Practice the Shining Skull Breath (Sivananda Yoga)

Гаятри Мантра Голосом Саи Бабы 108 Кругов Бхагаван Шри Сатья Саи Баба Медитация Исцеления

Гаятри Мантра Голосом Саи Бабы 108 Кругов Бхагаван Шри Сатья Саи Баба Медитация Исцеления

Почки скажут вам: всего 1 стакан перед сном и ночные походы в туалет исчезнут | ПАМЯТЬ И МОЗГ

Почки скажут вам: всего 1 стакан перед сном и ночные походы в туалет исчезнут | ПАМЯТЬ И МОЗГ

Om Tryambakam and Arati

Om Tryambakam and Arati

Гибель младенцев в Новокузнецке и правительство мира с 10 царями на час

Гибель младенцев в Новокузнецке и правительство мира с 10 царями на час

Как живет СЕЙЧАС аккордеонист-виртуоз ПЕТР ДРАНГА

Как живет СЕЙЧАС аккордеонист-виртуоз ПЕТР ДРАНГА

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: infodtube@gmail.com