Om Tryambakam and Arati, Ashram de Yoga Sivananda
Автор: Marc Leonard
Загружено: 2023-09-05
Просмотров: 1756
We are concluding our Satsang (group meditation, followed by Kirtan chanting and spiritual reading or lecture) with final prayers and Arati, a light ceremony.
FINAL PRAYERS
1. Mahā Mṛtyuñjaya Mantra (Om Tryambakaṃ)
Om tryambakaṃ yajāmahe
Sugandhiṃ puṣṭi vardhanam
Urvārukamiva bandhanān
Mṛtyor mukṣīya mā’mṛtāt
Om sarveṣāṃ svastir bhavatu
Sarveṣāṃ śāntir bhavatu
Sarveṣāṃ pūrṇaṃ bhavatu
Sarveṣāṃ maṅgalaṃ bhavatu
Sarve bhavantu sukhinaḥ
Sarve santu nirāmayāḥ
Sarve bhadrāṇi paśyantu
Mākaś cid duḥkhabhāg bhavet
Asato mā sad gamaya
Tamaso mā jyotir gamaya
Mṛtyor mā amṛtaṃ gamaya
Om pūrṇamadaḥ pūrṇamidaṃ
Pūrṇāt pūrṇamudacyate
Pūrṇasya pūrṇamādāya
Pūrṇamevāvaśiṣyate
Om śāntiś śāntiś śāntiḥ
2. Universal Prayer by Sivananda
O Adorable Lord of Mercy and Love
Salutations and prostrations unto Thee
Thou art Omnipresent, Omnipotent and Omniscient
Thou art Sat-cit-ānanda
Thou art Existence, Knowledge and Bliss Absolute
Thou art the Indweller of all beings.
Grant us an understanding heart, equal vision, Balanced mind, faith, devotion and wisdom.
Grant us inner spiritual strength To resist temptation and control the mind. Free us from egoism, lust, anger, greed, hatred and jealousy.
Fill our hearts with Divine Virtues.
Let us behold Thee in all these names and forms.
Let us serve Thee in all these names and forms.
Let us ever remember Thee. Let us ever sing Thy glories.
Let Thy name be ever on our lips.
Let us abide in Thee forever and ever.
Om bolo sat guru Śivānanda mahārāja kī Jai!
Om bolo śrī guru Viṣṇudevānanda mahārāja kī Jai!
3. Arati and Dedication Song
Jaya jaya āratī Vighnavināyaka
Vighnavināyaka śrī Gaṇeśa
Jaya jaya āratī Subrahmaṇya
Subrahmaṇya kārtikeya
Jaya jaya āratī Veṇugopāla
Veṇugopāla Veṇulola
Pāpavidūra navanīta cora
Jaya jaya āratī Venkaṭarāmaṇa
Venkaṭarāmaṇa saṅkaṭaharaṇa
Sītā Rāma Rādhe śyāma
Jaya jaya āratī Gaurī manohara
Gaurī manohara bhavānī śaṅkara
Sāmba Sadāśiva Umā Maheśvara
Jaya jaya āratī Rāja Rājeśvarī
Rāja Rājeśvarī Tripura Sundarī
Mahā Lakṣmī Mahā Sarasvatī
Mahā Kālī Mahā Śakti
Jaya jaya āratī Āñjaneya
Āñjaneya Hanūmānta
Jaya jaya āratī Dattātreya Dattātreya Trimūrti avatāra
Jaya jaya āratī Ādityāya Ādityāya Bhāskarāya
Jaya jaya āratī Senīśvaraya Senīśvaraya Bhāskarāya
Jaya jaya āratī Śaṅkarācārya Śaṅkarācārya advaita gurave
Jaya jaya āratī Sadguru nātha Sadguru nātha Śivānanda
Jaya jaya āratī Viṣṇudevānanda Viṣṇudevānanda Viṣṇudevānanda
Jaya jaya āratī Agastya munaye Agastya munaye śrīrāmapriyāya
Jaya jaya āratī Ayyappā svāmiye Ayyappā svāmiye dharmaśāstave
Jaya jaya āratī Jesus gurave Moses gurave Buddha gurave Jaya jaya āratī Moḥammed gurave Guru nānak gurave Samasta gurubhyo namaḥ
Jaya jaya āratī Veṇugopāla
Om na tatra sūryo bhāti Na candratārakam Nemā vidyuto bhānti kuto’yamagniḥ Tameva bhāntam anubhāti sarvam Tasya bhāsā sarvamidam vibhāti Om gaṅge ca yamune caiva Godāvari Sarasvatī Narmade sindhu kāveri Namastubhyaṃ namo namaḥ
Tvameva mātā ca pitā tvameva
Tvameva bandhuś ca sakhā tvameva
Tvameva vidyā draviṇaṃ tvameva
Tvameva sarvaṃ mama devadeva
Kāyena vācā manasendriyairvā
Buddhyātmanā vā prakṛtessvabhāvāt
Karomi yadyat sakalaṃ parasmai
Nārāyaṇāyeti samarpayāmi
Sarva dharmān parityajya
Māmekaṃ śaraṇaṃ vraja
Ahaṃ tvā sarva pāpebhyaḥ
Mokṣayiṣyāmi mā śucaḥ
Om Tat Sat!
Thank you for listening to my podcast playlist!
Shankara, aka Marc (Yoga Acharya)
#yoga #kirtan #devotional #satsang #sivananda #spirituality #sanskrit
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: