Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

श्री सूक्तम् ११ आवर्तन | Shri Suktam 11 Times with Lyrics | ॐ हिरण्यवर्णाम हरिणीं सुवर्ण..

bhakti

bhajans

spritual india

bhajans india

bhakti world

marathi bhakti

devotional songs

meditation

prahlad shinde

sajan bendre

suresh wadkar

lata mangeskar

anuradha paudwal

t series

saregama

mantras

brahmakumaris

om

shiv

laxmi

durga

mahadev

vitthal

swami samarth

dattareya

shri datta

vedic mantra

suktam

shree suktam

hanuman chalisa

ganesh

ganapati

sudhir phadke

mahalaxmi

abhang

sakalche shlok

sandhyakalche shlok

yoga

marathi bhakti geete

bk shivani

Автор: Bhakti Mantras India

Загружено: 18 нояб. 2022 г.

Просмотров: 1 962 752 просмотра

Описание:

Title :- Shree Suktam - 11 Times
Singer :- Shubhangi Joshi
Music Label :- Bhakti Vision Entertainment

श्री सूक्तम् 11 बार
॥ श्रीसूक्त (ऋग्वेद) ॥

ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८॥

गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीꣳ सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥

फलश्रुति
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥

अश्वदायी गोदायी धनदायी महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥

भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ।
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

(आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम्
श्रीरेव देवता ॥ ) variation)
(चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम् ।
चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे ॥ variation)
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

Bhakti Mantras India is the destination for the best of Hindu Spiritual Music.. You will find here the Best Bhajans, Aarti's, Mantras, Meditation Chants - Jaap, Shlokas Amritwani and Kirtan's. Shree Krishna Bhajan , Hanuman Bhajan , Brahmakumaris Meditation, Guided Meditation, Ganesh Bhajan ,Ram Bhajan , Laxmi Bhajan , Santoshi Maa , Sherawali Mata , Aarti Sangrah , Morning Mantra ,Shiv Bhajan , Shanidev Bhajan , Vishnu Bhajan , Saibaba Bhajan , Devi maa Bhajan , Laxmi Aarti , Ganesh Aarti , Om Jai Jagdish Aarti , Shiv Aarti , Hanuman Aarti ,Shani Aarti , Santoshi mata Aarti , Sai Arati ,Bhajan Bhajan , Bhajan Hindi , Bhakti Songs Hindi , Bhakti Gana , Dattatreya Songs, Swami Samarth Songs, & Many More Spiritual Content..

LIKE | COMMENT | SHARE | SUBSCRIBE

श्री सूक्तम् ११ आवर्तन | Shri Suktam 11 Times with Lyrics | ॐ हिरण्यवर्णाम हरिणीं सुवर्ण..

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

LIVE सोमवार स्पेशल :विष्णु मंत्र-Vishnu Mantra श्रीमन नारायण हरि हरि Shriman Narayan Hari Hari

LIVE सोमवार स्पेशल :विष्णु मंत्र-Vishnu Mantra श्रीमन नारायण हरि हरि Shriman Narayan Hari Hari

Shreeman Narayan Narayan Hari Hari - Dhun

Shreeman Narayan Narayan Hari Hari - Dhun

Vishnu Sahasranamam Fast 12 Minutes - without any ADS | विष्णु सहस्त्रनाम फ़ास्ट | Vishnu Song

Vishnu Sahasranamam Fast 12 Minutes - without any ADS | विष्णु सहस्त्रनाम फ़ास्ट | Vishnu Song

कुबेर अष्टलक्ष्मी धनप्राप्ति मंत्र | Kubera Ashta Lakshmi Mantra 108 Times

कुबेर अष्टलक्ष्मी धनप्राप्ति मंत्र | Kubera Ashta Lakshmi Mantra 108 Times

श्री सूक्तम ||Shri Suktam || धन प्राप्ती , सुख शांती के लीये  जरूर सुनिये ||#viralvideo#youtubevideo

श्री सूक्तम ||Shri Suktam || धन प्राप्ती , सुख शांती के लीये जरूर सुनिये ||#viralvideo#youtubevideo

सांपुटिक श्री सूक्त | Samputik Shrisuktam / Powerful Lakshmi Mantra For Money, Protection, Happiness

सांपुटिक श्री सूक्त | Samputik Shrisuktam / Powerful Lakshmi Mantra For Money, Protection, Happiness

ओम् ह्रीं श्रीम् क्रिं श्रीम् कुबेराय अष्टलक्ष्मी| कुबेर अष्ट लक्ष्मी मंत्र|धनप्राप्तीमंत्र108Times

ओम् ह्रीं श्रीम् क्रिं श्रीम् कुबेराय अष्टलक्ष्मी| कुबेर अष्ट लक्ष्मी मंत्र|धनप्राप्तीमंत्र108Times

Devi Suktam | Ya Devi Sarvbhuteshu | Shruti Sargam

Devi Suktam | Ya Devi Sarvbhuteshu | Shruti Sargam

संकटनाशन स्तोत्र II 11 TIMES II GANESHJI II प्रणम्यं शिरसा IIसंकटों का नाश करने वाला

संकटनाशन स्तोत्र II 11 TIMES II GANESHJI II प्रणम्यं शिरसा IIसंकटों का नाश करने वाला

सोमवार भक्ति भजन : ॐ नमः शिवाय, शिव अमृतवाणी, महामृत्युंजय मंत्र, शिव चालीसा, ॐ जय शिव ओंकारा

सोमवार भक्ति भजन : ॐ नमः शिवाय, शिव अमृतवाणी, महामृत्युंजय मंत्र, शिव चालीसा, ॐ जय शिव ओंकारा

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]