अधरं मधुरं वदनं मधुरं. नयनं मधुरं हसितं मधुरम् |.
Автор: Digital Sadhana
Загружено: 2025-12-27
Просмотров: 5
अधरं मधुरं वदनं मधुरं. नयनं मधुरं हसितं मधुरम् |. हृदयं मधुरं गमनं मधुरं. मधुराधिपतेरखिलं मधुरम् || 1 ||. वचनं मधुरं चरितं मधुरं. वसनं मधुरं वलितं मधुरं । चलितं मधुरं भ्रमितं मधुरं. मधुराधिपतेरखिलं मधुरम् || 2 ||.o
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: