राधा-कृष्ण मधुराष्टकम् | Radha Krishna Madhur Ashtakam | Aumonic Devotional |
Автор: Aumonic Devotional
Загружено: 2025-11-12
Просмотров: 184
✨ राधा-कृष्ण मधुराष्टकम् (Radha Krishna Madhur Ashtakam) ✨
Inspired by the timeless Madhurashtakam, this original bhajan expresses the eternal sweetness of divine love between Radha and Krishna.
Every word, every note, every breath — soaked in devotion.
Let the flute of Vrindavan and the chant of love awaken your heart to divine bliss.
🎧 Experience Divine Romance. Feel the Bhakti.
🪔 Presented by Aumonic Devotional
#RadhaKrishna #MadhurAshtakam #BhaktiSong #AumonicDevotional #VrindavanBhajan #RadheShyam
Experience divine energy through music.
Aumonic Devotional brings you daily bhajans, mantras, and meditative albums inspired by the eternal sound of AUM.
“जय राधे जय श्याम सुंदरम , जय वृंदावन मधुरं।”
“प्रेमरसामृत लीला रम्यं, हरि नाम सदा मधुरं।”
राधा मधुरा, श्यामा मधुरा, वृंदा वनमधुरं,
मुरली मधुरा, स्वर मधुरा, मन मोहनमधुरं।
नेत्रे मधुरे, स्मितं मधुरं, गोकुल धाम मधुरं,
मधुराधिपते राधा-श्याम, अखिलं मधुरं॥
राधे मधुरं, श्याम मधुरं,
प्रेम रसामृत नाम मधुरं।
वृंदा वनं मधुरं, लीला मधुरं,
मधुराधिपते राधा-श्याम मधुरं॥
“मधुरं मधुरं, राधे-श्याम मधुरं।”
“मधुराधिपते अखिलं मधुरं।”
रास मधुरा, हास मधुरा, चाल चरितं मधुरं,
पाद मधुरे, नूपुर ध्वनि, भक्ति तरंग मधुरं।
नाम मधुरं, रूप मधुरं, प्रेम विलास मधुरं,
मधुराधिपते राधा-श्याम, अखिलं मधुरं॥
राधे मधुरं, श्याम मधुरं,
प्रेम रसामृत नाम मधुरं।
वृंदा वनं मधुरं, लीला मधुरं,
मधुराधिपते राधा-श्याम मधुरं॥
“मधुरं मधुरं, राधे-श्याम मधुरं।”
“मधुराधिपते अखिलं मधुरं।”
माला मधुरा, तिलकं मधुरं, चन्दन गंध मधुरं,
श्याम गातं, राधा हृदयं, अनुपम बंध मधुरं।
नयन मिलनं, मन हरनं, हृदय स्पंद मधुरं,
मधुराधिपते राधा-श्याम, अखिलं मधुरं॥
राधे मधुरं, श्याम मधुरं,
प्रेम रसामृत नाम मधुरं।
वृंदा वनं मधुरं, लीला मधुरं,
मधुराधिपते राधा-श्याम मधुरं॥
“मधुरं मधुरं, राधे-श्याम मधुरं।”
“मधुराधिपते अखिलं मधुरं।”
कुंज मधुरा, गली मधुरा, यमुना तटं मधुरं,
मोर मुकुट, बनमाला भूषा, हरि सुमनं मधुरं।
गीत मधुरं, लीला मधुरा, वृंदा वृत्ति मधुरं,
मधुराधिपते राधा-श्याम, अखिलं मधुरं॥
राधे मधुरं, श्याम मधुरं,
प्रेम रसामृत नाम मधुरं।
वृंदा वनं मधुरं, लीला मधुरं,
मधुराधिपते राधा-श्याम मधुरं॥
“मधुरं मधुरं, राधे-श्याम मधुरं।”
“मधुराधिपते अखिलं मधुरं।”
भक्ति मधुरा, शक्ति मधुरा, ध्यान प्रहर मधुरं,
गोपी भाव, प्रेम रस लीला, हृदय अधर मधुरं।
नाम जपो, तन लीन हो, रस ध्यान मधुरं,
मधुराधिपते राधा-श्याम, अखिलं मधुरं॥
राधे मधुरं, श्याम मधुरं,
प्रेम रसामृत नाम मधुरं।
वृंदा वनं मधुरं, लीला मधुरं,
मधुराधिपते राधा-श्याम मधुरं॥
“मधुरं मधुरं, राधे-श्याम मधुरं।”
“मधुराधिपते अखिलं मधुरं।”
अंतर्मन मधुरं, आत्मा मधुरा, धारा प्रवाह मधुरं,
प्रेम सुरधुनि, शान्त रसानी, हरि समाह मधुरं।
सत्य स्वरूप, सच्चिदानंदं, ब्रह्म प्रकाश मधुरं,
मधुराधिपते राधा-श्याम, अखिलं मधुरं॥
राधे मधुरं, श्याम मधुरं,
प्रेम रसामृत नाम मधुरं।
वृंदा वनं मधुरं, लीला मधुरं,
मधुराधिपते राधा-श्याम मधुरं॥
“मधुरं मधुरं, राधे-श्याम मधुरं।”
“मधुराधिपते अखिलं मधुरं।”
“जय राधे जय माधव, प्रेम रस अनंतम्।”
“वृंदा वनमधुरं, हृदयं मधुरं।”
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: