Powerful Mantra for the Powerful God : Mahakal Stuti | Lord Shiva Mantra | महाकाल मंत्र
Автор: Mantras - Peace of Mind
Загружено: 2025-11-16
Просмотров: 13224
MANTRA's repeated during meditation or spiritual practices. It serves as a tool to focus the mind, evoke certain feelings, or invoke specific energies. The repetition of a mantra can help promote concentration, relaxation, and a deeper connection to one's inner self or a higher power.
MAHAKAL STUTI :-
नमोऽस्त्वनन्तरूपाय नीलकण्ठ नमोऽस्तु ते ।
अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥१॥
नान्तं देवा विजानन्ति यस्य तस्मै नमो नमः।
यं न वाचः प्रशंसन्ति नमस्तस्मै चिदात्मने ॥२॥
योगिनो यं हृदःकोशे प्रणिधानेन निश्चलाः ।
ज्योतीरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नमः ॥ ३॥
कालात्पराय कालाय स्वेच्छया पुरुषाय च ।
गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ॥ ४॥
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।
तमोरूपाय रुद्राय स्थितिसर्गान्तकारिणे ॥ ५॥
नमो नमः स्वरूपाय पञ्चबुद्धीन्द्रियात्मने ।
क्षित्यादिपञ्चरूपाय नमस्ते विषयात्मने ॥ ६ ॥
नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नमः ।
अर्वाचीनपराचीनविश्वरूपाय ते नमः ।। ७।।
अचिन्त्यनित्यरूपाय सदसत्पतये नमः ।
नमस्ते भक्तकृपया स्वेच्छाविष्कृतविग्रह ॥ ८ ॥
तव निःश्वसितं वेदास्तव वेदोऽखिलं जगत् ।
विश्वभूतानि ते पादः शिरो द्यौः समवर्तत ॥ ९॥
नाभ्या आसीदन्तरिक्षं लोमानि च वनस्पतिः ।
चन्द्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ।।१०।।
त्वमेव सर्वं त्वयि देवि सर्वं ,
सर्वस्तुतिस्तव्य इह त्वमेव ।
ईश त्वया वास्यमिदं हि सर्वं,
नमोस्तु भूयोऽपि नमो नमस्ते ॥ ११।।
Powerful Mantra for the Powerful God : Mahakal Stuti | Lord Shiva Mantra | महाकाल मंत्र
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: