श्री हनुमान द्वादश नाम स्तोत्र | Anjaneya Dwadashanam Stotra 11 Times With Lyrics | Hanuman Bhakti
Автор: Om Spiritual Mantras
Загружено: 2025-12-15
Просмотров: 199
#hanuman #dwadashanamstotra #hanumanstotra #hanumanstotram #DivineBlessings #meditation #devotional #peace #soul
Lyrics :
श्री आंजनेय द्वादशनामस्तोत्रम्
हनुमानंजनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १॥
उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥
द्वादशैतानि नामानि कपींद्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: