Radhashtakam Full Audio | Sanskrit Bhakti Stotra | Shri Radha Devotional Mantra for Peace & Devotion
Автор: Anant Bhajan
Загружено: 2025-10-13
Просмотров: 20055
Radhashtakam Full Audio | Sanskrit Bhakti Stotra | Shri Radha Devotional Mantra for Peace & Devotion
Listen to the Shri Radhashtakam full audio, a sacred Sanskrit Bhakti Stotra dedicated to Shri Radha. This devotional Radhashtakam brings peace, devotion, positivity, and spiritual blessings. Chanting the Shri Radhashtakam mantra daily helps in meditation, inner peace, and divine connection. Devotees recite this full Radhashtakam to invite love, devotion, and blessings from Shri Radha. Experience the power of this Sanskrit devotional stotra for spiritual growth and happiness.
✨ Benefits of Shri Radhashtakam / Radha Stotra:
Brings peace, devotion, and positivity
Strengthens spiritual energy and meditation
Attracts blessings, happiness, and love
Helps daily chanting and prayer practice
Powerful Sanskrit Bhakti Stotra for inner calm
🌸 Listen to this Shri Radhashtakam full audio daily for devotion, spiritual strength, and divine blessings.
🙏 May Shri Radha bless you with love, peace, and devotion.
Lyrics:
नमस्ते श्रियै राधिकायै परायै नमस्ते नमस्ते मुकुन्दप्रियायै ।
सदानन्दरूपे प्रसीद त्वमन्तः प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् ॥
नमस्ते श्रियै राधिकायै परायै नमस्ते नमस्ते मुकुन्दप्रियायै ।
सदानन्दरूपे प्रसीद त्वमन्तः प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् ॥
स्ववासोऽपहारं यशोदासुतं वा स्वदध्यादिचौरं समाराधयन्तीम् ।
स्वदाम्नोदरं या बबन्धाशु नीव्या प्रपद्ये नु दामोदरप्रेयसीं ताम् ॥
दुराराध्यमाराध्य कृष्णं वशे त्वं महाप्रेमपूरेण राधाभिधाऽभूः ।
स्वयं नामकृत्या हरिप्रेम यच्छ प्रपन्नाय मे कृष्णरूपे समक्षम् ॥
मुकुन्दस्त्वया प्रेमदोरेण बद्धःपतङ्गो यथा त्वामनुभ्राम्यमाणः ।
उपक्रीडयन् हार्दमेवानुगच्छन् कृपा वर्तते कारयातो मयेष्टिम् ॥
व्रजन्तीं स्ववृन्दावने नित्यकालं मुकुन्देन साकं विधायाङ्कमालम् ।
सदा मोक्ष्यमाणानुकम्पाकटाक्षैः श्रियं चिन्तयेत् सच्चिदानन्दरूपाम् ॥
मुकुन्दानुरागेण रोमाञ्चिताङ्गी- महं व्याप्यमानां तनुस्वेदविन्दुम् ।
महाहार्दवृष्ट्या कृपापाङ्गदृष्ट्या समालोकयन्तीं कदा त्वां विचक्षे ॥
पदाङ्कावलोके महालालसौघं मुकुन्दः करोति स्वयं ध्येयपादः।
पदं राधिके ते सदा दर्शयान्त- र्हृदीतो नमन्तं किरद्रोचिषं माम् ॥
सदा राधिकानाम जिह्वाग्रतः स्यात् सदा राधिका रूपमक्ष्यग्र आस्ताम् ।
श्रुतौराधिकाकीर्तिरन्तः स्वभावे गुणा राधिकायाः श्रिया एतदीहे ॥
इदं त्वष्टकं राधिकायाः प्रियायाः पठेयुः सदैवं हि दामोदरस्य ।
सुतिष्ठन्ति वृन्दावने कृष्णधाम्नि सखीमूर्तयो युग्मसेवानुकूलाः ॥
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: