Shri Bagla Ashtottara Shatnam Vishnuyamal Stotra With Lyrics‖बगलाऽष्टोत्तर शतनाम विष्णुयामल स्तोत्र‖
Автор: Tantra Mantra Yantra Sadhna Guru Ji
Загружено: 2022-10-20
Просмотров: 40346
ꕥ𑁍᯽۞❁𖣔❀∆"जय माँ पीताम्बरा"∆❀𖣔❁۞᯽𑁍ꕥ
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
📽️Tantra Mantra Yantra Sadhna Guru Ji
🎥(तंत्र मंत्र यंत्र साधना गुरु जी)
🔮∆∆∆
🧘ध्यानं
🧿𖦹पीताम्बरां पीतमाल्यां पीताभरण-भूषिताम् ।
पीतकञ्जपदद्वन्दां बगलाऽम्बां भजेऽनिशम्॥१॥༆
🪔𖦹पीत-शङ्ख-गदाहस्ते पीत-चन्दन-चर्चिते।
बगले! मे वरं देहि शत्रुसङ्घ-विदारिणि !॥२॥༆
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
"Tantra Mantra Yantra Sadhna Guru Ji" Channel Ko Subscribe Karen Aur Bell Icon Ko Press Karen Taaki Aap Hamari Latest Videos Ko Dekh Payen Sabse Pahle || Thank You (धन्यवाद)🙏 ||
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
‖∆‖𖦹Shri Bagla Ashtottara Shatnam Vishnuyamal Stotra With Lyrics‖बगलाऽष्टोत्तर शतनाम विष्णुयामल स्तोत्र‖∆‖༆
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
☯︎☯︎☯︎☯︎☯︎☯︎☯︎☯︎☯︎☯︎[{(❝ध्यानं ❞)}]☯︎☯︎☯︎☯︎☯︎☯︎☯︎☯︎☯︎
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
मध्येसुधाब्धि मणिमण्डितरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवस्त्राम्।
भ्राम्यद्गदां करनिपीडितवैरिजिह्वा पीताम्बरां
कनकमाल्यवतीं नमामि॥
∆𖦹𖦹𖦹𖦹𖦹𖦹𖦹𖦹∆[{((श्री नारद उवाच))}]∆𖦹𖦹𖦹𖦹𖦹𖦹𖦹∆
𖦹भगवन्देवदेवेश सृष्टिस्थितिलयात्मक।
शतमष्टोत्तरन्नाम बगलाया वदाधुना।।༆
𖦹༆𖣔𖣔𖣔𖣔𖣔∆[{(श्री भगवानुवाच)}]∆𖣔𖣔𖣔𖣔༆𖦹
𖦹श्रृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम्।
पीताम्बर्यां महादेव्याःस्तोत्रं पापप्रणाशनम्।।༆
𖦹यस्यप्रपठनात्सद्यो वादी मूको भवेत्क्षणात्।
रिपूणां स्तंभनं याति सत्यं सत्यं वदाम्यमहम्।।༆
༆✵✵✵✵✵"∆"[{(मूल पाठ (स्तोत्र))}]"∆"✵✵✵✵✵༆
𖦹ॐ बगला विष्णु-वनिता विष्णु शङ्कर-भामिनी।
बहुला वेद माता च महाविष्णु प्रसूरपि॥१॥
महामत्स्या महाकूर्मा महावाराहरूपिणी।
नरसिंह प्रिया रम्या वामना बटुरूपिणी॥२॥
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता।
कृष्णा कपर्दिनी कृत्या कलहा कलविकारिणी॥३॥
बुद्धिरूपा बुद्धभार्या बौद्धपाखण्ड खण्डिनी।
कल्किरूपा कलिहरा कलिदुर्गति-नाशिनी॥४॥
कोटिसूर्य-प्रतिकाशा कोटि कन्दर्प-मोहिनी।
केवला कठिना काली कला कैवल्यदायिनी॥५॥
केशवी केशवाराध्या किशोरी केशवस्तुता।
रुद्ररूपा रुद्रमूर्ति रुद्राणी रुद्रदेवता॥६॥
नक्षत्ररूपा नक्षत्रा नक्षत्रेश-प्रपूजिता।
नक्षत्रेश-प्रिया नित्या-नक्षत्रपति वन्दिता॥७॥
नागिनी नागजननि नागराज प्रवन्दिता।
नागेश्वरी नागकन्या नागरी च नगात्मजा॥८॥
नागाधिराज-तनया नागराज-प्रपूजिता।
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी॥९॥
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी।
सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा॥१०॥
रिपुत्रासकरी रेखा शत्रु संहार कारिणी।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा॥११॥
रागद्वेषकरी रात्री रौरव ध्वंसकारिणी।
यक्षिणी सिद्धनिबहा सिद्धेशा सिद्धिरूपिणी॥१२॥
लङ्कापति ध्वसंकरी लङ्केशरिपुवन्दिता।
लङ्कानाथ-कुलहरा महारावणहारिणी॥१३॥
देव-दानव-सिद्धौघ-पूजिता परमेश्वरि।
पुराणरूपा परमा परतन्त्रविनाशिनी॥१४॥
वरदा वरदाराध्या वरदान-परायणा।
वरदेशप्रियावीरा वीरभूषण-भूषिता॥१५॥
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना।
वलदा पीतवसना पीतभूषण-भूषिता॥१६॥
पीतपुष्प-प्रिया पीतहारा पीतस्वरूपिणी।
इति ते कथितं विप्र नाम्नाम्-अष्टोत्तरंशतम्॥१७॥
।। फल-श्रुति ।।
य पठेत्याढयेद्वाऽपि शृणुयादासमाहितः।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः॥१८॥
प्रभात-काले प्रयतो मनुष्यः पठेत्-सुभक्त्या परिचिन्त्य पीताम्।
द्रुतं भवेत्तस्य समस्तबुद्धिर्विनाशमायाति च तस्य शत्रुः॥२२॥༆
༆☯︎(इति श्री विष्णुयामले)☯︎༆
●༆☯︎(सर्वसिद्धिप्रद श्री बगलाऽष्टोत्तर शतनाम स्तोत्रम्)☯︎༆●
༆𖦹𖦹𖦹𖦹𖦹𖦹𖦹"∆"(विष्णुयामल से उद्धत)"∆"𖦹𖦹𖦹𖦹𖦹𖦹༆
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
☞︎︎︎☞︎︎︎☞︎︎︎Follow On All These Social Media☜︎︎︎☜︎︎︎☜︎︎︎
______________________________________________
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
◆☛(1).Follow On Instagram:~https://instagram.com/t.m.y.sadhnagur...
◆☛(2).Follow On Facebook Page Link:~https: / tmysadhnaguruji
◆☛(3).Join Facebook Group Link:~https://www.facebook.com/groups/tmysa...
◆☛(4).Join Telegram Channel Link:~https://t.me/tmysadhnaguruji
______________________________________________
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
☯︎☯︎☯︎☯︎☯︎☯︎☯︎☯︎[{(जय माँ पीताम्बरा )}]☯︎☯︎☯︎☯︎☯︎☯︎☯︎☯︎
☞︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☟︎︎︎☜︎︎
#Tantramantrayantrasadhnaguruji
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: