"Panchmukhi Hanuman Kavach | 5 Mukhi Divine Shield | Full Protection Mantra 2025"
Автор: Shakti Vaani
Загружено: 2025-12-24
Просмотров: 79
🛡️ PANCHMUKHI HANUMAN KAVACH 🛡️
Experience the ultimate divine protection! This powerful Panchmukhi Hanuman Kavach recitation shields you from all negative energies, black magic, enemies, and fears.
📿 Benefits:
• Complete 360° protection from evil eyes & obstacles
• Removes planetary doshas & bad luck
• Boosts courage, focus & spiritual strength
• Grants victory in all challenges (just like in Lanka!)
🙏 Recite daily morning/evening for 21/40 days.
#PanchmukhiHanuman #HanumanKavach #DivineProtection #MantraPower #SpiritualShield
🔥 Visuals: AI-crafted majestic Panchmukhi Hanuman with 5 faces unified in divine glory [generated_image:23]
Subscribe & Share for blessings! 🌟
Jai Shri Ram! 🚩🚩🚩
Lyrics:
ॐ श्री गणेशाय नमः
ॐ श्री हनुमते नमः।
ॐ पञ्चमुखि हनुमते नमः॥
पञ्चवक्त्रं महाभीमं त्रिनेत्रं च महाबलम्।
सिंहिकागर्भसंभूतं हनुमन्तं नमाम्यहम्॥
ॐ हं हनुमते रक्ष रक्ष सर्वतो माम्।
ॐ हं हनुमते रक्ष रक्ष सर्वतो माम्।
पूर्वे हनुमान् कपिमुखधारी रक्षतु माम्।
दक्षिणे नारसिंहवपुर्मां सदा पातु।
पश्चिमे गरुडरूपवान् रक्षतु।
उत्तरदिशि वराहरूपः सदा रक्षतु माम्।
ऊर्ध्वे हयग्रीवविग्रहः पातु मे शिरः।
अधस्तात् ब्रह्मास्त्ररूपः पातु पादयुग्मं सदा मम॥
अष्टदिशि रक्षतु पञ्चवक्त्रः -
स्वप्ने जाग्रति गच्छतः पश्यतः शयानं,
पश्यन्तं हसन्तं चलन्तं सर्वदा रक्षतु हनुमान् महाबलः॥
ॐ अञ्जनीसुताय महाबलाय रामदूताय नमः।
ॐ किलकिलाय वीराय विक्रान्ताय नमो नमः।
ॐ भूतप्रेतपिशाचादिनाशाय स्वाहा।
ॐ असिधाराकृशानुवत् कवचं मे हनुमान् स्थापयतु॥
रामभक्ताय रामदूताय हनुमते नमः।
सर्वशत्रुनिवारणाय कवचं पठेत्।
रक्षां कुरु महाबाहो त्राहि त्राहि नमोऽस्तुते॥
ॐ हं हनुमते नमः। ॐ हं हनुमते नमः।
ॐ ऊँ अञ्जनीगर्भसंभूतमारुतात्मजमुत्तमम्।
श्रीरामप्रियं भक्तं वन्दे लङ्काभयङ्करम्॥१॥
पञ्चमुखं धरं देवं हनुमन्तं नमाम्यहम्।
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्॥२॥
दक्षिणे नारसिंहं च भयनाशं सदा स्मरेत्।
पश्चिमे गरुडं वक्त्रं वक्रतुण्डं महाबलम्॥३॥
उत्तरं तु वराहं च कामरूपं महाबलम्।
ऊर्ध्वं हयग्रीवमुखं शङ्खचक्रगदाधरम्॥४॥
एवं पञ्चमुखं रूपं हनूमन्तं महाबलम्।
यो स्मरेत् प्रातरुत्थाय सर्वशत्रुभयं हरेत्॥५॥
नासयेत् दु:स्वप्नमशुभं दुष्टग्रहसमुद्भवम्।
अभिचाराणि सर्वाणि मन्त्रतन्त्राणि भूतले॥६॥
सापराद्धं न मुञ्चेत्तु पञ्चवक्त्रं हनूमतम्।
यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम्॥७॥
॥ श्रीराम जय राम जय जय राम ॥
॥ श्रीराम जय राम जय जय राम ॥
ॐ हं हनुमते रुद्रावताराय नमः॥
ॐ पञ्चमुखि हनुमते नमः॥
ॐ रक्ष रक्ष हनुमते नमः॥
ॐ हं हनुमते रुद्रावताराय नमः॥
ॐ पञ्चमुखि हनुमते नमः॥
ॐ रक्ष रक्ष हनुमते नमः॥
॥ जय श्रीराम ॥ जय बजरंगबली ॥
#hanumankavach #panchmukhihanumankavach #hanuman
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: