देवी जी के मंत्रमुग्ध कर देने वाले ध्यान मंत्र!! Devi dhyan mantra-devi j dhyan shlok!
Автор: Yatharth Path
Загружено: 2022-09-23
Просмотров: 109469
प्रिय दर्शको स्वागत है आपका हमारे
यू ट्यूब चैनल यथार्थ पथ में संस्कृत
एवम् संस्कृति से जुड़ने के लिए
चैनल को सब्स्क्राइब अवश्य करें
खड्गं चक्र-गदेषु-चाप-परिघाञ्छूलं भुशुण्डीं शिर:
शंखं संदधतीं करैस्त्रिनयनां सर्वाड्गभूषावृताम् ।
नीलाश्म-द्युतिमास्य-पाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुंमधुं कैटभम् ॥
अक्षस्त्रक्परशुं गदेषु कुलिशं पद्मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनं ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवै सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ।।
घण्टा शूल-हलानि शंखमुसले चक्रं धनु: सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्र गदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ।।
ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् ।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये ॥
अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशबाणचापहस्ताम् ।
अणिमादिभिरावृतां मयूखै
रहमित्येव विभावये भवानीम् ॥
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥
बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डै:।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्धाम्बिकेशमनिशं वपुराश्रयामि ॥
या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी:
पापात्मनां कृतधियां हृदयेषु बुद्धि:।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नता: स्म परिपालय देवि विश्वम्॥
उत्तप्तहेमरुचिरां रविचन्द्रवह्नि
नेत्रांधनुश्शरयुताङ्कुशपाशशूलम् ।
रम्यैर्भुजैश्च दधतीं शिवशक्तिरुपां
कामेश्वरीं ह्रदि भजामि धृतेन्दुलेखाम् ।।
बालार्कण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतिर्धारयन्तीं शिवां भजे ।।
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम्।।
#Devi_dhyan
#खड्गं_चक्र_गदेषु_चाप
#अक्षस्त्रक्परशुं_गदेषु_कुलिशं
#घण्टा _शूल_हलानि_शंखमुसले
#विद्युद्दामसमप्रभां_मृगपति
#नागाधीश्वरविष्टरां
#अरुणां_करुणातरङ्गिताक्षीं
#देवि_प्रपन्नार्तिहरे_प्रसीद
#बन्धूककाञ्चननिभं_रुचिराक्षमालां
#या_श्री:_स्वयं_सुकृतिनां_भवनेष्वलक्ष्मी:
#उत्तप्तहेमरुचिरां_रविचन्द्रवह्नि
#बालार्कण्डलाभासां_चतुर्बाहुं
#जयन्ती_मङ्गला_काली
#मुखे_ते ताम्बूलं_नयनयुगले
#devi_dhyan_shlok
#durga_mantra
bhawani ashtkam। भवान्यष्टकम्। न तातो न माता न बन्धुर्न दाता। शारदीय नवरात्रि 2023। #Devistotra
#Bhawani_Ashtkam #भवान्यष्टकम् #Bhawanyashtkam #yatgarth_path #Navratri_special #navratri_2023
शारदीय_नवरात्रि #yatharth_path #नवरात्रि_स्पेशल
दुर्गा अष्टोत्तरशत नाम स्तोत्र। Durga ashtottarshat naam दुर्गा जी के 108 नाम। #Navratri_2023
#Durga_ashtottarshat_naam_stotra
#108namesofmadurga #devi_stotra #दुर्गा_अष्टोत्तरशत_नाम_स्तोत्र #durga_saptashti #yatharth_path #108namesofDurga
Shri Durga Ashtottara Shatanama Stotram । श्री दुर्गा अष्टोत्तर शतनाम स्तोत्र । दुर्गाष्टोत्तर शतनाम
#shridurgaashtottarashatanamastotram । #श्रीदुर्गाअष्टोत्तरशतनामस्तोत्र । #दुर्गाष्टोत्तरशतनाम
#durgashatnaam #maadurga #नवरात्रि2023 #navratri #2023
shri durga ashtottara namavali
shri durga ashtottara shatanama
shri durga ashtottara shatanama stotram lyrics
shri durga ashtottara shatanamavali stotram
श्री दुर्गा अष्टोत्तर शतनाम
shri durga ashtottara stotram
sri durga ashtottara satnam stotram
श्री दुर्गा स्तोत्र मराठी
श्री दुर्गा स्तोत्रम
श्री दुर्गा स्तोत्र मराठी pdf
श्री दुर्गा स्तोत्र
श्री दुर्गा अष्टोत्तर शतनाम स्तोत्र
श्री दुर्गा सप्तशती स्तोत्र
श्री दुर्गा सप्तश्लोकी स्तोत्र
श्री दुर्गा देवी स्तोत्र
navratri stotram
navratri stotram status
navratri stotram in kannada
navratri stotra in marathi
navratri stotram in telugu
navratri stotram in sanskrit
navratri stotram in marathi
navratri stotram malayalam
navratri stotra kannada
maa durga stuti
maa durga stuti paath
maa durga stuti mantra
maa durga stuti odia
maa durga stuti status
durga stuti
durga stuti paath
durga stuti ka path
durga stuti by narendra chanchal full
durga stuti by chaman lal bhardwaj full
durga stuti ka paath
durga stotram
durga stotra
durga stotram in sanskrit
durga stotram with lyrics
durga stotra marathi
durga stotram in telugu
durga stotra shatanamavali
durga store
durga story in hindi
navratri song
navratri special
navratri
navratri special bhajan
दुर्गा स्तोत्र
दुर्गा स्तोत्र मराठी
दुर्गा स्तोत्र संस्कृत
दुर्गा स्तोत्र हिंदी में
दुर्गा स्तोत्र पाठ
दुर्गा स्तोत्र आईगिरी नंदिनी
दुर्गा अष्टोत्तर शतनाम स्तोत्र
दुर्गा कवच स्तोत्र
दुर्गा कुंजिका स्तोत्र
दुर्गा 32 नामावली स्तोत्र
नवरात्रि स्तोत्र
नवरात्रि स्तोत्र
navratri stotra
navratri stotram in telugu
navratri stotram in sanskrit
navratri stotram status
navratri stotram in kannada
navratri stotra in marathi
navratri stotram malayalam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: