यादवाभ्युदयम् - Sarga 5 - Lesson 5 - Slokas 23 to 28 (Tamil)
Автор: Lectures on Sanskrit texts
Загружено: 2025-10-24
Просмотров: 37
#yadavabhyudaya #desika #mahakavya #krishna
Yadavabhyudaya is a mahakavya in 24 cantos by Sri Vedanta Desika, who lived in the 13th and 14th centuries. This kavya describes the Birth of Krishna, his childhood, and other events in his life. The fourth sarga is an account of Krishna's divine sports in Gokulam and Brindavanam till the Kāliya serpant episode.
Lesson 5 - Slokas 23 to 28
वर्गः ५ - मृगयाविहारः
गुञ्जाकलापप्रतिनद्धकेशैः आगुल्फमालम्बितपिञ्छजालैः ।
निषङ्गिभिश्चारुपृषत्कचापैः गुप्तो बभौ गोपसुतैर्मुकुन्दः ॥५.२३॥
आक्रान्त्यकम्पेषु नगेषु धैर्यं शौर्यक्रमं श्वापदविक्रमेषु ।
अशिक्षयत् क्षेमविदात्मभृत्यान् विहारगोपो मृगयापदेशात् ॥५.२४॥
आदाय लूनानि मुकुन्दबाणैः शृङ्गाणि शीघ्रं वनकासराणाम् ।
शार्ङ्गप्रमाणानि शनैरकार्षुः तैरेव चारूणि धनूंषि बालाः ॥५.२५॥
मनुष्यमांसस्पृहया सरोषं गुहान्तरादुत्पतितुं प्रवृत्तान् ।
शिलीमुखैः कीलितशैलकण्ठान् कृष्णस्तदा केसरिणश्चकार ॥५.२६॥
नवाहृतैर्नाथपरिष्क्रयार्हां गुञ्जास्रजं गोपकुमारवीराः ।
विभिन्नवन्यद्विपकुम्भमुक्तैः मुक्ताफलैरन्तरयाम्बभूवुः ॥५.२७॥
शराहतानां विपिने मृगाणाम् आर्द्राहृतैश्चर्मभिरात्तहर्षाः ।
अकल्पयन्नास्तरणानि गोपाः संवेशयोग्यानि सहायिनीनाम् ॥५.२८॥
(Explanation in Tamil by Smt Visalakshi Sankaran)
PDF is available at
https://archive.org/details/Yadavabhy...
Sarga 1 Playlist
• Yadavabhyudayam - 01
Sarga 2 Playlist
• Yadavabhyudayam - 02
Sarga 3 Playlist
• Yadavabhyudayam - 03
Sarga 4 Playlist
• Yadavabhyudayam - 04
Sarga 5 Playlist
• Yadavabhyudayam - 05
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: