Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

श्री राम रक्षा स्तोत्र -11 Times | Ram Raksha Stotra Full with Lyrics | Ram Bhajan | रामरक्षास्तोत्र

Автор: Bhakti Mantras India

Загружено: 2024-01-13

Просмотров: 235011

Описание:

Title :- Ram Raksha Stotra
Singer :- Shubhangi Joshi
Music Label :- Bhakti Vision Entertainment

श्री राम रक्षा स्तोत्रम् (Shri Ram Raksha Stotram)
विनियोग:
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

अथ ध्यानम्‌:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥

जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥

पातालभूतल व्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥

श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने ॥30॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।

वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

#shreeramjairam
#rambhajan
#shreerambhajan
#sitarambhajan
#ayodhyamandir
#ayodhyabhajan
#ramjibhajan
#siyarambhajan
#ramjikebhajan

LIKE | COMMENT | SHARE | SUBSCRIBE

श्री राम रक्षा स्तोत्र -11 Times | Ram Raksha Stotra Full with Lyrics | Ram Bhajan | रामरक्षास्तोत्र

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

Ram Raksha 21 Times | श्री राम रक्षा २१ बार पाठ | with lyrics | Complete Stotram Chanting

Ram Raksha 21 Times | श्री राम रक्षा २१ बार पाठ | with lyrics | Complete Stotram Chanting

मंगलवार भक्ति स्पेशल | Tuesday Special Bhajan | सुंदरकांड, हनुमान चालीसा, बजरंग बाण, हनुमान अष्टकम

मंगलवार भक्ति स्पेशल | Tuesday Special Bhajan | सुंदरकांड, हनुमान चालीसा, बजरंग बाण, हनुमान अष्टकम

शुक्रवार स्पेशल भजन : सर्वमंगल मांगल्ये ~ या देवी सर्व भूतेषु ~ नमो नमो दुर्गे सुख करनी ~Mata Aarti

शुक्रवार स्पेशल भजन : सर्वमंगल मांगल्ये ~ या देवी सर्व भूतेषु ~ नमो नमो दुर्गे सुख करनी ~Mata Aarti

श्री सूक्तम् १६ आवर्तने फलश्रुतीसह, Shri Suktam 16 Avartan with Lyrics, ॐ हिरण्यवर्णाम हरिणीं सुवर्ण

श्री सूक्तम् १६ आवर्तने फलश्रुतीसह, Shri Suktam 16 Avartan with Lyrics, ॐ हिरण्यवर्णाम हरिणीं सुवर्ण

सोमवार स्पेशल भजन | कर्पूर गौरम करुणावतारं | ॐ नमः शिवाय | महामृत्युंजय मंत्र | शिव अमृतवाणी | आरती

सोमवार स्पेशल भजन | कर्पूर गौरम करुणावतारं | ॐ नमः शिवाय | महामृत्युंजय मंत्र | शिव अमृतवाणी | आरती

The Great Mahamantra | Hare Krishna, Hare Ram | Soulful Chant for Peace & Devotion

The Great Mahamantra | Hare Krishna, Hare Ram | Soulful Chant for Peace & Devotion

Swami Samarth Jap Mantra 1008 Times | Swami Samartha Jap | Maharaj Shri Swami Samartha Jai Jai Swami

Swami Samarth Jap Mantra 1008 Times | Swami Samartha Jap | Maharaj Shri Swami Samartha Jai Jai Swami

LIVE | Vishnu Sahasranamam by M S Subbulakshmi | विष्णु सहस्रनाम | Praatah Vandana | Nonstop

LIVE | Vishnu Sahasranamam by M S Subbulakshmi | विष्णु सहस्रनाम | Praatah Vandana | Nonstop

Расслабляющая музыка, исцеляющая от стресса, беспокойства и депрессивных состояний, исцеляет #4

Расслабляющая музыка, исцеляющая от стресса, беспокойства и депрессивных состояний, исцеляет #4

शुक्रवार भक्ति भजन : सर्वमंगल मांगल्ये, ॐ भूर्भुवः स्वः, या देवी सर्व भूतेषु , दुर्गा चालीसा व आरती

शुक्रवार भक्ति भजन : सर्वमंगल मांगल्ये, ॐ भूर्भुवः स्वः, या देवी सर्व भूतेषु , दुर्गा चालीसा व आरती

Ram Raksha Stotra||राम रक्षा स्तोत्र||Ram Raksha Stotra With Lirycs

Ram Raksha Stotra||राम रक्षा स्तोत्र||Ram Raksha Stotra With Lirycs

शुक्रवार स्पेशल माता भजन : सर्वमंगल मांगल्ये ~ या देवी सर्व भूतेषु ~ नमो नमो दुर्गे सुख करनी

शुक्रवार स्पेशल माता भजन : सर्वमंगल मांगल्ये ~ या देवी सर्व भूतेषु ~ नमो नमो दुर्गे सुख करनी

Live : Bajrang Baan | श्री बजरंग बाण का पाठ | शनिवार Special | Rasraj Ji Maharaj || Lofi Version

Live : Bajrang Baan | श्री बजरंग बाण का पाठ | शनिवार Special | Rasraj Ji Maharaj || Lofi Version

श्री सूक्त | महालक्ष्मी अष्टकम | महालक्ष्मी स्तुति | कनकधारा स्तोत्र | विष्णु सहस्रनाम स्तोत्र

श्री सूक्त | महालक्ष्मी अष्टकम | महालक्ष्मी स्तुति | कनकधारा स्तोत्र | विष्णु सहस्रनाम स्तोत्र

Vishnu Sahasranama | विष्णु सहस्त्रनाम | 1000 names of Vishnu | with lyrics | Sage Vyaas

Vishnu Sahasranama | विष्णु सहस्त्रनाम | 1000 names of Vishnu | with lyrics | Sage Vyaas

Ram Raksha Stotra (श्रीरामरक्षास्तोत्र) with Lyrics | Ram Raksha Stotra 21 Times | राम रक्षा स्तोत्र

Ram Raksha Stotra (श्रीरामरक्षास्तोत्र) with Lyrics | Ram Raksha Stotra 21 Times | राम रक्षा स्तोत्र

Расслабляющая музыка, исцеляющая от стресса, беспокойства и депрессивных состояний, исцеляет #19

Расслабляющая музыка, исцеляющая от стресса, беспокойства и депрессивных состояний, исцеляет #19

दररोज ऐका गणपती अथर्वशीर्ष(२१ वेळा) बाप्पा सर्व इच्छा पूर्ण करेल Ganpati Atharvashirsha|Tapasvi kaka

दररोज ऐका गणपती अथर्वशीर्ष(२१ वेळा) बाप्पा सर्व इच्छा पूर्ण करेल Ganpati Atharvashirsha|Tapasvi kaka

केवल 9 मिनट अपने घर में ये सुन्दरकाण्ड चलाकर रख देना र्कज खत्म, बीमारी खत्म और धन वर्षा शुरू

केवल 9 मिनट अपने घर में ये सुन्दरकाण्ड चलाकर रख देना र्कज खत्म, बीमारी खत्म और धन वर्षा शुरू

शुक्रवार भक्ति भजन  सर्वमंगल मांगल्ये, ॐ भूर्भुवः स्वः, या देवी सर्व भूतेषु, दुर्गा चालीसा व आरती

शुक्रवार भक्ति भजन सर्वमंगल मांगल्ये, ॐ भूर्भुवः स्वः, या देवी सर्व भूतेषु, दुर्गा चालीसा व आरती

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]