Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

रुद्रयामल तंत्र धनदा रतिप्रिया यक्षिणी साधना | Rudrayamal Tantra Dhanada Ratipriya Yakshini Sadhana

Автор: जय महाकाली ज्योतिष केंद्र

Загружено: 2025-04-30

Просмотров: 6734

Описание:

रुद्रयामल तंत्र धनदा रतिप्रिया यक्षिणी साधना | Rudrayamal Tantra Dhanada Ratipriya Yakshini

धनदा कवच

विनियोग : ॐ अस्य श्री धनदायक्षिणी कवचस्य कुबेर ऋषिः पंक्तिश्छन्दः श्री धनदा देवता रं बीजम् श्रीं शक्तिः ह्रीं कीलकम् श्रीधनदेश्वरी प्रसाद सिद्धये मम दारिद्र्यनाशाय श्रीधनदा कवच पाठे विनियोगः ।

न्यास : ॐ ह्रां कुबेर ऋपये नमः शिरसि, ह्रीं पंक्तिश्छन्दसे नमः मुखे, ह्रूम धनदा देवतायै नमः हृदये, , ह्रेँ रं बीजाय नमः गुह्ये, ह्रौं श्री शक्तये नमः पादयोः, ह्रः ह्रीं कीलकाय नमः नाभौ, ह्रां ह्रीं ह्रूम ह्रेँ ह्रौं ह्रः विनियोगाय नमः सर्वांगे ।

करन्यास : ह्रां अंगुष्ठाभ्यां नमः, ह्रीं तर्जनीभ्यां नमः, ह्रूम मध्यमाभ्यां नमः, ह्रेँ अनामिकाभ्यां नमः, ह्रौं कनिष्ठिकाभ्यां नमः, ह्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादि न्यास : ह्रां हृदयाय नमः, ह्रीं शिरसे स्वाहा, ह्रूम शिखायै वषट्, ह्रेँ कवचाय हुम्, ह्रौं नेत्रत्रयाय वषट्, ह्रः अस्त्राय फट् ।


ध्यान

कुंकुमोदरगर्भाभां किंचिद्यौवनशालिनीम् ।

मृणालकोमलभुजां केयूरांगदभूषिताम् ।।

नीलोत्पलसदृशं किंचिदुद्यत्कुच विराजिताम् ।

भजहं भ्राम्यकमलवराभय समन्विताम् ।।

रक्तवस्त्रपरीधानां ताम्बूलाधरपल्लवाम् ।

हेमप्राकारमध्यस्थां रत्न सिंहासने स्थिताम् ।।



कवच-

ॐ तत्तुर्यं रक्षयेत्वसर्व शरीरं देवि सर्वतः। माया चक्षुर्भुजौ पातु पदौ रक्षेद्रतिप्रिया ।।

वह्निजायापातु लिंगमंत्र सर्वत्र रक्षतु । धनदा सर्वदा रक्षेत्पथि दुर्गे यमालये ।।

मंजुघोषा सदा पातु पृष्ठ जानुयुगे वलम् । सुन्दरी दन्तजातं च कण्ठ जालं च चामरी ।।

भ्रामरी भ्रमणं रक्षेद् दशदिक्षु सुपाठिका । करालभैरवी पातु वदनं श्रुति नेत्रयोः ।।

त्रिनेत्रा त्वरिता पातु मदंगं सर्वसंकटे । ओष्ठाधरौ महामाया रसनां चोरुदण्डयोः ।।

अंगुलीषु तथा शक्तिर्जघनं चैव चण्डिका। इन्द्राणीं पातु मे पूर्वे दक्षिणे तु महेश्वरी ।।

कौमारी पश्चिमे पातु वैष्णवी चोत्तरेवतु । ऐशान्यां पातु वाराही चामुण्डा वह्निकोणके ।।

कौबेरी नैऋते पातु वायव्यां दुःखहारिणी । ऊर्ध्व ब्राह्मी सदापातु अधो दुर्गा सदावतु ।

ज्ञात्वा तु कवचं दिव्यं सुखेन सर्वसिद्धिकृत् । ध्यायेत्कल्पतरोर्मूले देवि त्वां धनदायिकाम् ।।

रत्नपात्रद्वयं चाग्रे दायिनी निधिवर्षिणीम । अन्नपूर्णावराहभ्यां श्री भूमिं सहितां जपेत् ।।

अन्यहस्तगतं छात्रं कुबेरश्यामरद्वयम् । भविष्यति महादेव्याः मंत्रैः सर्वैः समृद्धिमान् ।।

कदाचिदयः पठेद् धीमान् न वै रोगो भवेद् ध्रुवम् । अपुत्रो लभते पुत्रं सर्व विद्या सुशोभनम् ।।

श्री रुद्रयामले धनदायक्षिणी कवचम् । ॐ तत्सत्. ।।

मूल स्तोत्र

विनियोग: अस्य श्री धनदास्तोत्र मंत्रस्य कुबेर ऋषिः पंक्तिश्छन्दः श्री धनदेश्वरी देवता धं बीजम् स्वाहा शक्तिः श्रीं कीलकम् श्री धनदेश्वरी प्रसाद सिद्धये मम दारिद्र्यनाशाय धनदा स्तोत्र पाठे विनियोगः ।

न्यास : कुबेर ऋषये नमः शिरसि, पंक्तिश्छन्दसे नमः मुखे, श्रीधनदेश्वरी देवतायै नमः हृदये धं बीजाय नमः गुह्ये स्वाहा शक्तये नमः पादयोः श्रीं कीलकाय नमः कर सम्पुटे दारिद्र्यनाशाय विनियोगाय नमः सर्वांगे ।

करन्यास : श्रां अंगुष्ठाभ्यां नमः श्रीं तर्जनीभ्यां नमः, श्रृं मध्यमाभ्यां नमः, श्रें अनामिकाभ्यां नमः श्रौं कनिष्ठिकाभ्यां नमः, श्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यास : श्रां हृदयाय नमः, श्रीं शिरसे स्वाहा, श्रृं शिखायै वषट्, श्रें कवचाय हुम्, श्रौं नेत्रत्रयाय वौषट्, श्रः अस्त्राय फट् ।

ध्यान- ॐ हेम प्राकारमध्ये सुरविटपतले रत्नपीठाधिरूढां, यक्षीं वालां स्मरामः परिमलकुसुमोद्भासिधम्मिलभाराम् ।

पीनोत्तुंगस्तनाढ्यां कुवलयनयनां रत्नकांची कराभ्याम् । भ्राम्यद्रक्तोत्पलाभा नवरविवसनां रक्तभूषांगरागाम् ।।



मूल स्तोत्र

ॐ भूभवां संभवां भूत्यै पंक्तिकल्पलतां शुभाम् । प्रार्थयेत्तांस्तथाकामान् कामधेनुस्वरूपिणीम् ।।

धरामरप्रिये पुण्ये धन्ये धनदपूजिते । सुधनं धार्मिकं देहि यजनाय सुसत्वरम् ।।

धर्मदे धनदे देवि दानदे तु दयाकरे । त्वं प्रसीद महेशानि यदर्थं प्रार्थयाम्यहम् ।।

रम्ये रुद्रप्रिये रूपे रमारूपे रविप्रिये । शशिप्रभमनोमूर्ते प्रसीद प्रणते मयि ।।

आरक्त चरणांभोजे सिद्धसर्वांगभूषिते । दिव्याम्बरधरे दिव्ये दिव्यमाल्योपशोभिते ।।

समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते । जातरूपमणीन्द्वादि भूषिते भूमिभूषिते ।।

शरच्चन्द्रमुखे नीले नीलनीरजलोचने । चंचरीकं च भूवासं श्रीहारि कुटिलालके ।।

मत्ते भगवति मातः कलकण्ठमुखामृते । हासावलोकनैर्दिव्यैः भक्तचिन्तापहारिके ।।

रूप लावण्यतारुण्ये कारुण्यामृतभाजने । कणत्कंकणमंजीरे लसल्लीलाकराम्बुजे ।।

रुद्र प्रकाशिते सत्त्वे धर्माधारे दयालये। प्रयच्छ यजनायैव धनं धर्मैकशोधनम् ।

मातर्मे मा विलम्बेन दिशस्व जगदम्बिके । कृपया करुणासारे प्रार्थितं पूरयाशु मे ।।

वसुधे वसुधारूपे वसुवासववन्दिते । धनदे यजनायैव वरदे वरदा भव ।।

ब्रह्मण्ये ब्राह्मणे पूज्ये पार्वती शिवशंकरे। श्रीकरे शंकरे श्रीदे प्रसीद मयि किंकरे ।।

स्तोत्रं दारिद्रयदावार्तिशमनं च धनप्रदम् । पार्वतीश प्रसादेन सुरेशशंकरोदितम् ।।

श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः । सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् ।।

श्री रुद्रयामले धनदायक्षिणी स्तोत्रं । ॐ तत्सत् ।।

👇🏻साबर मंत्रो के लिए इस लिंक पर क्लीक करें 👇🏻
   / @jaymahakalisabarmantravigyan  

   • रहस्यमयी महाकाली सिद्धि मंत्र  

👇🏻फेसबुक पेज लिंक👇🏻
https://www.facebook.com/profile.php?...

📍Location📍https://maps.app.goo.gl/d4CTtYcjPFPvH...

जय महाकाली ज्योतिष केंद्र
नरेन्द्र अहिर
8839111455

कुंडली विश्लेषण व परामर्श 501 रु
औरा स्कैनिंग शुल्क 1100/
नवग्रह सवा लक्ष जप 16000/
हवन
अनुष्ठान
आदि के लिए संपर्क आप हमारे संस्थान से कर सकते हैं

ACCOUNT DETAILS

Paypal 👇🏻

https://Paypal.me/jmahakali

NARENDRA YADAV

HDFC BANK

AC=99998839111455

IFSC CODE=HDFC0005707

रुद्रयामल तंत्र धनदा रतिप्रिया यक्षिणी साधना | Rudrayamal Tantra Dhanada Ratipriya Yakshini Sadhana

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

चंद्रिका यक्षिणी सिद्धि गृहस्थ भी कर सकते हेyakshinisadhana#जयमहाकालीज्योतिषकेंद्र

चंद्रिका यक्षिणी सिद्धि गृहस्थ भी कर सकते हेyakshinisadhana#जयमहाकालीज्योतिषकेंद्र

एक साधक का रतिप्रिया यक्षिणी साधना अनुभव | Rati priya Yakshini Anubhav Sadhna | Shiv Shakti Kapalik

एक साधक का रतिप्रिया यक्षिणी साधना अनुभव | Rati priya Yakshini Anubhav Sadhna | Shiv Shakti Kapalik

Feel the Presence of Mahadev | Ultimate Shiva Deep Meditation

Feel the Presence of Mahadev | Ultimate Shiva Deep Meditation

रतिप्रिया यक्षिणी सिद्ध शाबर मंत्र साधना।ratipriya yakshini sidh shabar mantra sadhna/apsara pari

रतिप्रिया यक्षिणी सिद्ध शाबर मंत्र साधना।ratipriya yakshini sidh shabar mantra sadhna/apsara pari

धनदा यक्षिणी साधना|| 7 दिन में सिद्ध करें|| Dhanda Yakshini Sadhna||

धनदा यक्षिणी साधना|| 7 दिन में सिद्ध करें|| Dhanda Yakshini Sadhna||

Yakshini Sadhna bina guru ke : यक्षिणी साधना | Yakshini sadhna mantra | यक्षिणी साधना विधि और मंत्र

Yakshini Sadhna bina guru ke : यक्षिणी साधना | Yakshini sadhna mantra | यक्षिणी साधना विधि और मंत्र

रतिप्रिया यक्षिणी सिद्धि सरल विधि से #ratipriya #yakshini #sidhi #saral #vidhi

रतिप्रिया यक्षिणी सिद्धि सरल विधि से #ratipriya #yakshini #sidhi #saral #vidhi

🔥 जिसकी किस्मत बदलनी है, वही देखे 🔥🕉️ माँ काली का सोमवार वाला गुप्त संदेश 🕉️📅 29/12/2025 |✨

🔥 जिसकी किस्मत बदलनी है, वही देखे 🔥🕉️ माँ काली का सोमवार वाला गुप्त संदेश 🕉️📅 29/12/2025 |✨

Урваши Апсара Садхана #urwashi #apsara #sadhna

Урваши Апсара Садхана #urwashi #apsara #sadhna

DHANDA YAKSHINIधनदा यक्षिणी  DHANDA YAKSHINI KE BENEFITS

DHANDA YAKSHINIधनदा यक्षिणी DHANDA YAKSHINI KE BENEFITS

धनदा रतिप्रिया यक्षिणी साधना सत्य अनुभव व सिद्धि

धनदा रतिप्रिया यक्षिणी साधना सत्य अनुभव व सिद्धि

Yakshini Devi Sadhana | Way to Divine Mother | Sri Vidya | Om Swami | Brahmachari Parakh Om

Yakshini Devi Sadhana | Way to Divine Mother | Sri Vidya | Om Swami | Brahmachari Parakh Om

धनदा सिद्धि || इच्छा मात्र से धन प्रदान करने वाली #dhanda #sidhi  #जयमहाकालीज्योतिषकेंद्र

धनदा सिद्धि || इच्छा मात्र से धन प्रदान करने वाली #dhanda #sidhi #जयमहाकालीज्योतिषकेंद्र

धनदा यक्षिणी साधना | Dhanda Yakshini Sadhna

धनदा यक्षिणी साधना | Dhanda Yakshini Sadhna

एक रात की अप्सरा साधना का रहस्य | गुरु गोरखनाथ का गुप्त शाबर मंत्र || Sadhna Sutra

एक रात की अप्सरा साधना का रहस्य | गुरु गोरखनाथ का गुप्त शाबर मंत्र || Sadhna Sutra

दीपावली पर सबसे सरल धनदा यक्षिणी प्रयोग । दीपावली मंत्र साधना । यक्षिणी साधना । धनदा यक्षिणी मंत्र

दीपावली पर सबसे सरल धनदा यक्षिणी प्रयोग । दीपावली मंत्र साधना । यक्षिणी साधना । धनदा यक्षिणी मंत्र

Dhanda Yakshini Sadhana #shree_ram_privar #yakshni  #sadhana #lakshmi

Dhanda Yakshini Sadhana #shree_ram_privar #yakshni #sadhana #lakshmi

36 यक्षिणीयों का रहस्य || कौन सी यक्षिणी क्या प्रदान करती है #yakshini #rahasya

36 यक्षिणीयों का रहस्य || कौन सी यक्षिणी क्या प्रदान करती है #yakshini #rahasya

dhanda yakshini sadhna ///धन प्राप्ति के लिए अचूक साधना/// धनदा यक्षिणी साधना #yaksinishadna

dhanda yakshini sadhna ///धन प्राप्ति के लिए अचूक साधना/// धनदा यक्षिणी साधना #yaksinishadna

धनदा यक्षिणी प्रत्यक्ष साधना: 1 दिन 100% सिद्ध होने वाली यक्षिणी! Dhanda Yakshini #manifestation

धनदा यक्षिणी प्रत्यक्ष साधना: 1 दिन 100% सिद्ध होने वाली यक्षिणी! Dhanda Yakshini #manifestation

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]