दक्षिणा कालिका कवच ~ Shree Dakshin Kalika Kavacham | शत्रुओं के तुरंत नाश के लिए Kali Mantra
Автор: Mata Devi Songs
Загружено: 2025-05-26
Просмотров: 41434
दक्षिणा कालिका कवच ~ Shree Dakshin Kalika Kavacham | शत्रुओं के तुरंत नाश के लिए Kali Mantra
Vocals : Tejaswini Khekale
श्री दक्षिणकालिका कवचम् ||
कैलास शिखरारूढं भैरवं चन्द्रशेखरम् ।
वक्षःस्थले समासीना भैरवी परिपृच्छति ॥
भैरव्युवाच
देवेश परमेशान लोकानुग्रहकारकः ।
कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥
यदि मे महती प्रीतिस्तवास्ति कुल भैरव ।
कवचं कालिका देव्याः कथयस्वानुकम्पया ॥
भैरवोवाच
अप्रकाश्य मिदं देवि नर लोके विशेषतः ।
लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥
भैरव्युवाच
सेवका वहवो नाथ कुलधर्म परायणाः ।
यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥
तेषां प्रयोग सिद्धयर्थ स्वरक्षार्थ विशेषतः ।
पृच्छामि बहुशो देव कथयस्व दयानिधे ॥
भैरवोवाच
कथयामि श्रृणु प्राज्ञे कालिका कवचं परम् ।
गोपनीयं पशोरग्रे स्वयोनिम परे यथा ॥
विनियोग
अस्य श्री दक्षिणकालिका कवचस्य भैरव ऋषिः, उष्णिक् छन्द:, अद्वैतरूपिणी श्री दक्षिणकालिका देवता, ह्नीं बीजं, हूं शाक्तिः. क्रीं कीलकं सर्वार्थ साधन पुरःसर मंत्र सिद्धौ विनियोगः ।
अथ कवचम्
सहस्त्रारे महापद्मे कर्पूरधवलो गुरुः ।
वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥
परमेश: पुरः पातु परापर गुरुस्तथा ।
परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥
महादेवी सदा पातु महादेव: सदावतु ।
त्रिपुरो भैरवः दिव्यरूपधरः सदा ॥
ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु ।
चलश्चित्तः सदा पातु पातु चेलाञ्चलश्च पातु माम् ॥
कुमारः क्रोधनश्चैव वरदः स्मरदीपन: ।
मायामायावती चैव सिद्धौघा: पातु सर्वदा ॥
विमलो कुशलश्चैव भीजदेवः सुधारकः ।
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥
मूलदेवो रतिदेवो विघ्नेश्वर हुताशान: ।
सन्तोषः समयानन्दः पातु माम मनवा सदा ॥
सर्वेऽप्यानन्दनाथान्तः अम्बान्तां मातरः क्रमात् ।
गणनाथः सदा पातु भैरवः पातु मां सदा ॥
बटुको नः सदा पातु दुर्गा मां परिरक्षतु ।
शिरसः पाद पर्यन्तं पातु मां घोरदक्षिणा ॥
तथा शिरसि माम काली ह्यदि मूले च रक्षतु ।
सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥
क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदावतु ।
ह्नीं ह्नीं पातु सदाधोर दक्षिणेकालिके हृदि ॥
क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदावतु ।
ह्नीं ह्नीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥
पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु ।
षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥
मंत्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः ।
चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥
उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके ।
नीला घना वलाका च तथा परत्रिकोणके ॥
मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके ।
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥
बहिः षट्कोणके पान्तु विप्रचित्ता तथा प्रिये ।
सर्वाः श्यामाः खड्गधरा वामहस्तेन तर्जनीः ॥
ब्राह्मी पूर्वदले पातु नारायणि तथाग्निके ।
माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥
कौमारी पश्चिचे पातु वायव्ये चापराजिता ।
वाराही चोत्तरे पातु नारासिंही शिवेऽवतु ॥
ऐं ह्नीं असिताङ्ग पूर्व भैरवः परिरक्षतु ।
ऐं ह्णीं रुरुश्चाजिनकोणे ऐं ह्नीं चण्डस्तु दक्षिणे ॥
ऐं ह्नीं क्रोधो नैऋतेऽव्यात् ऐं ह्नीं उन्मत्तकस्तथा ।
पश्चिमे पातु ऐं ह्नीं मां कपाली वायु कोणके ॥
ऐं ह्नीं भीषणाख्यश्च उत्तरे ऽवतु भैरवः ।
ऐं ह्नीं संहार ऐशान्यां मातृणामङ्कया शिवः ॥
ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् ।
ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदावतु ॥
ऐं वह्नि वेतालो वटुको दक्षिणे मामा सदाऽवतु ।
ऐं अग्निजिह्व वटुको ऽव्यात् नैऋत्यां पश्चिमे तथा ॥
ऐं कालवटुक: पातु ऐं करालवटुकस्तथा ।
वायव्यां ऐं एकः पातु उत्तरे वटुको ऽवतु ॥
ऐं भीम वटुकः पातु ऐशान्यां दिशि माम सदा ।
ऐं ह्णीं ह्नीं हूं फट् स्वाहान्ताश्चतुः षष्टि च मातरः ॥
ऊर्ध्वाधो दक्षवामागें पृष्ठदेशे तु पातु माम् ।
ऐं हूं सिंह व्याघ्रमुखी पूर्वे मां परिरक्षतु ॥
ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु ।
ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥
ऐं चौं चौं गजराजमुखी नैऋत्यां मां सदाऽवतु ।
ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥
ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु ।
ऐं हां हां ह्नस्वदीर्घमुखी लम्बोदर महोदरी ॥
पातुमामुत्तरे कोणे ऐं ह्नीं ह्नीं शिवकोणके ।
ह्नस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥
एताः श्मशानवासिन्यो भीषणा विकृताननाः ।
पांतु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥
इन्द्रो मां पूर्वतो रक्षेदाग्नेय्या मग्निदेवता ।
कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥
ऊर्ध्व ब्रह्मा सदा पातु अधश्चानन्तदेवता ।
पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्चमाम् ॥
कालिका पातु शिरसि ह्र्दये कालिकाऽवतु ।
आधारे कालिका पातु पादयोः कालिकाऽवतु ॥
दिक्षु मा कालिका पातु विदिक्षु कालिकाऽवतु ।
ऊर्ध्व मे कालिका पातु अधश्च कालिकाऽवतु ॥
चर्मासूङ मांस मेदाऽस्थि मज्जा शुक्राणि मेऽवतु ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
न शक्नोमि प्रभावं तु कवचस्यास्य वर्णिताम् ।
✱ For more devotional videos do subscribe to our channel - https://bit.ly/3Jhi56u
Also Join Us On -
► Facebook - / matadevisongs
Instagram : / matadevison. .
===========================================
Music and Lyrics: Copyright USP Studios Pvt Ltd™
Video: Copyright USP Studios Pvt Ltd™
============================================
#dakshinakali #mantra #dakshinkalimantra #powerfulmantra #powerfulkalimantra #bhajan #kali #jaikalimaa #kalichalisa #kalimantra #kalikavach #jaikalikalkattewali #devotionalsongs #devimaa #matadevisongs #omaimhrimklim #omaimhreemkleem #jaimaakali #kalikavachwithlyrics #mantrawithlyrics
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: