Solve Financial Problems —SRI STUTI—( No Shortage Of Money --Overcome Financial Problems )
Автор: CHITRA NAGRAJ --Music Is Soul
Загружено: 2024-07-11
Просмотров: 2314
sānuprāsaprakaṭitadayaiḥ sāndravātsalyadigdhai-
-ramba snigdhairamr̥talaharīlabdhasabrahmacaryaiḥ |
gharmē tāpatrayaviracitē gāḍhataptaṁ kṣaṇaṁ mā-
-mākiñcanyaglapitamanaghairādriyēthāḥ kaṭākṣaiḥ || 21 ||
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धै-
-रम्ब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मे तापत्रयविरचिते गाढतप्तं क्षणं मा-
-माकिञ्चन्यग्लपितमनघैराद्रियेथाः कटाक्षैः ॥ २१ ॥
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: