संस्कृत लावणी | DISLA G BAI SANASKRIT LAVNI |Asawari Bodhankar Joshi
Автор: Asawari Bodhankar Joshi
Загружено: 2025-07-16
Просмотров: 93083
#दिसलागबाईदिसला मला बघून गालात हसला ग बाई हसला
चित्रपट - #पिंजरा
गीत - #जगदीशखेबुड्कर
संगीत - #रामकदम
गीतानुवाद -राजेन्द्र भावे Rajendra Bhave
गायन- सरिता भावे Sarita Bhave
धन्यवाद - DD News Sanskrit
अनुवादित गीत -
यौवनाऽनलस्य उल्मुकं हस्ते,एताऽस्म्यमावास्या-भीषणरात्रौ,
खद्योतो डयेत,"किरकिर"-कीटाः,कानने स्वरे गायन्ति..
हृदय-प्रणयी, जीवस्य दयितः
क्वाऽपि न दृष्टो मया,अये सखि! क्वाऽपि न दृष्टो मया।
क्वाऽपि दृष्टो न, अत्र दृष्टो न, तत्र दृष्टो न..
क्वाऽन्विष्येयम्....क्वाऽन्विष्येयम्... क्वाऽन्विष्येयम्..
दृष्टः अये सखि! दृष्टः....
मां दृष्ट्वा कपोलयोरहसत् अये सखि! अहसत्
पुरुषो हि बली अङ्गेन, तद्रूपे हि ग्राम्य-मधुरता. अये (२)
तेजस्वि वदनं, सुवर्णखण्डः, हृन्मध्ये अङ्कितः अये सखि!.. हृन्मध्ये अङ्कितः
हृन्मध्ये... हृन्मध्ये..... हृन्मध्ये.. दृष्टः अये सखि दृष्टः.. १
मत्प्रियस्य विशेष-शोभा, वाम-नेत्रेण निर्णयं दत्ते,
तरंगितमुष्णीषं ग्रीवाऽघातः, शूल उरसि विद्धः.. अये सखि! शूल उरसि विद्धः
शूल उरसि...... शूल उरसि... दृष्टः अये सखि दृष्टः...... २
अभिनयं करोमि साङ्मम् , अग्निः अग्नौ जातः मुग्धः
भवेदुद्रेको मदो वर्धेत...मनः रतं मनसि...अये सखि, सखि.. मनः रतं मनसि
मनः मनसि, मनःमनसि,मनःमनसि
दृष्टः अये सखि दृष्टः...... ३
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: